한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् प्रकरणे लिओनिङ्ग-प्रान्ते एकस्य प्रयुक्तस्य कारस्य क्रेतुः विक्रेतुश्च विवादः आसीत् । क्रेता स्वस्य यानं जलप्लावनजलेन मग्नं ज्ञातवान्, यस्य परिणामेण व्यापकं क्षतिः अभवत् । तदनन्तरं सः न्यायालयद्वारा क्षतिपूर्तिं याचितवान् ।
क्रेतुः वकिलः प्रकटितवान् यत् सः प्रारम्भे अनौपचारिकमाध्यमेन विक्रेतुः सह निपटनं कर्तुं प्रयतितवान्, परन्तु वार्ता असफलतां प्राप्तवती, अन्ततः सः कानूनी आश्रयं प्राप्तुं प्रेरितवान् एषा स्थितिः व्यापकप्रवृत्तेः सूचकः अस्ति, यतः अन्तिमेषु वर्षेषु जलप्लावितवाहनव्यवहारः अधिकः प्रचलति ।
कानूनी निहितार्थाः नैतिकविचाराः च: प्रकरणं प्रयुक्तकारव्यवहारे द्वयोः पक्षयोः दायित्वस्य विषये महत्त्वपूर्णान् कानूनी नैतिकप्रश्नान् उत्थापयति। प्रथमं सर्वप्रथमं किं विक्रेतुः दायित्वं आसीत् यत् सः कारविक्रयणात् पूर्वं जलप्रलयक्षतिं प्रकटयितुं शक्नोति स्म? द्वितीयं, किं तेषां एतां सूचनां प्रकटयितुं असफलता अनुबन्धस्य उल्लङ्घनम् अभवत्, विशेषतः यदा कारः प्रमुखस्य जलप्रलयघटनायाः अनन्तरं क्षतिग्रस्तः इति विचार्य तस्य उचितविपण्यमूल्येन विक्रीतवान्?
एतादृशेषु प्रकरणेषु कानूनीनिमित्तानि बहुस्तरीयाः सन्ति- १.
अग्रे गच्छन्: एषः कानूनीविवादः प्रयुक्तकारविपण्यस्य अन्तः दृढविनियमानाम् नैतिकमानकानां च आवश्यकतायाः स्मरणरूपेण कार्यं करोति। उपभोक्तृणां विक्रेतृणां च मध्ये विश्वासं पोषयितुं सम्पूर्णे उद्योगे पारदर्शितायाः उत्तरदायित्वस्य च अधिकाधिकं जाँचस्य आवश्यकता वर्तते।