한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
saas निर्माणमञ्चः मेघेन प्रदत्तानां सॉफ्टवेयरविकाससाधनानाम् उपयोगं निर्दिशति उपयोक्तारः केवलं सरलसञ्चालनैः शीघ्रमेव स्वकीयानि वेबसाइट् अथवा अनुप्रयोगाः निर्मातुम् अर्हन्ति । अस्मिन् प्रकारे मञ्चे प्रायः समृद्धाः कार्यात्मकाः मॉड्यूलाः सन्ति, यथा वेबसाइट् डिजाइनः, सामग्रीप्रबन्धनं, एसईओ अनुकूलनं विपणनसाधनं च इत्यादयः, तथा च स्वयमेव कोड् तथा डिजाइन टेम्पलेट् अपि जनयितुं शक्नोति, येन वेबसाइट् निर्माणस्य जटिलतां बहु सरलीकरोति
मुख्यतया एतत् मञ्चं लोकप्रियं यतः एतत् उपयोक्तृभ्यः निम्नलिखितलाभान् प्रदाति ।
1. उपयोगाय सुलभम् : १. व्यावसायिकज्ञानं विना आरम्भः सुलभः ।2. द्रुतस्थापनम् : १. डिजाइनतः प्रक्षेपणपर्यन्तं केवलं कतिपयानि पदानि एव भवति ।3. समृद्धकार्यम् : १. भिन्न-भिन्न-आवश्यकतानां पूर्तये निर्मिताः जालपुटाः एप्स् च ।4. निरन्तरं अद्यतनं भवति : १. उपयोक्तृभ्यः उत्तमम् अनुभवं प्रदातुं मञ्चः नूतनानि विशेषतानि, उन्नतानि सेवानि च निरन्तरं प्रक्षेपयिष्यति।
saas निर्माणमञ्चः उद्यमिनः व्यक्तिनां च कृते नूतनान् अवसरान् प्रदाति, येन तेषां शीघ्रमेव स्वस्य ऑनलाइन-मञ्चस्य निर्माणे, स्वव्यापारस्य विस्तारे च सहायता भवति विशेषतः अत्यन्तं प्रतिस्पर्धात्मके विपण्यवातावरणे स्वस्य स्वस्य ऑनलाइन-मञ्चस्य भवितुं प्रभावीरूपेण ब्राण्ड्-जागरूकतां विपण्य-भागं च वर्धयितुं शक्यते ।
उदाहरणार्थं, केचन ई-वाणिज्यकम्पनयः, शैक्षिकसंस्थाः अन्ये च उद्यमाः स्वस्य ऑनलाइन-मञ्चानां निर्माणार्थं saas-निर्माण-मञ्चानां उपयोगं कुर्वन्ति, तथा च मञ्चेन प्रदत्तानां साधनानां कार्याणां च उपयोगं कृत्वा कुशल-विपणन-प्रचारं, ऑनलाइन-व्यवहारं, ग्राहक-सेवा च प्राप्तुं शक्नुवन्ति
तथापि saas भवनमञ्चेषु अपि काश्चन आव्हानाः सन्ति : १.
1. मञ्चस्य सुरक्षाः : १. आँकडा-लीक्, हैकर-आक्रमणं च निवारयितुं मञ्चस्य सुरक्षां विश्वसनीयतां च सुनिश्चितं कर्तव्यम् ।2. स्पर्धा तीव्रा भवति : १. बाजारप्रतिस्पर्धा निरन्तरं तीव्रताम् अवाप्नोति, प्रतिस्पर्धात्मकलाभं निर्वाहयितुम् निरन्तरं नवीनतायाः सेवागुणवत्तायां सुधारस्य च आवश्यकता वर्तते ।3. उपयोक्तृअनुभवः : १. उपयोक्तृणां भिन्नानां आवश्यकतानां पूर्तये मञ्चकार्यं निरन्तरं अनुकूलितं कर्तुं आवश्यकं भवति तथा च उत्तमः उपयोक्तृअनुभवः प्रदातुं शक्यते ।
प्रौद्योगिक्याः निरन्तरविकासेन सह भविष्ये saas निर्माणमञ्चः अधिकं महत्त्वपूर्णं स्थानं प्राप्स्यति, येन अधिकाधिकप्रयोक्तृभ्यः सुविधाजनकाः कुशलाः च सेवाः प्रदास्यन्ति।