한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हार्बिन् चिकित्साविश्वविद्यालयस्य शल्यचिकित्सकः रेन् क्षियाओपिङ्ग् इत्यनेन "शिरःप्रतिस्थापनस्य" स्वप्नस्य साकारीकरणस्य प्रयासे मूषकेषु शिरःप्रत्यारोपणं कर्तुं साहसेन प्रयत्नः कृतः शल्यक्रियायाः प्रगतिः अभवत्, परन्तु नैतिकविवादाः अपि उत्पन्नाः । यावत् मानवस्य मेरुदण्डस्य पूर्णपुनरुत्थानं न भवति तावत् एतादृशं शल्यक्रिया परिहर्तव्या इति बहवः मन्यन्ते । विश्व तंत्रिकाशल्यसङ्घः अस्य विरोधं करोति यत् शिरःप्रत्यारोपणं न केवलं नैतिकदृष्ट्या अस्वीकार्यम्, अपितु वैज्ञानिकदृष्ट्या अपि निरर्थकम् इति
रेन् क्षियाओपिङ्गस्य "शिरः-परिवर्तनम्" प्रयोगः एकान्तप्रकरणः नास्ति । इतिहासे अनेके क्रूरचिकित्साप्रयोगाः अभवन्, यथा टस्केगी उपदंशप्रयोगः, hela cell in vivo injection प्रयोगाः इत्यादयः । एते प्रयोगाः मानवीयनैतिकतायाः तलरेखां स्पृशन्ति, नैतिक-मान्यतानां बाध्यतायाः अधीनं वैज्ञानिक-प्रौद्योगिकी-विकासः प्रवर्तनीया इति स्मरणं च कृतवन्तः |.
"शिरः प्रतिस्थापनम्" इति अवधारणा स्वयं विवादास्पदं वर्तते, यत् वैज्ञानिकसमुदायस्य चिकित्सानीतिशास्त्रस्य अवगमनं चुनौतीं ददाति । परन्तु तत्सह, एषः प्रयासः मानवस्य दैवस्य उपरि प्रौद्योगिक्याः गहनं प्रभावं अपि दर्शयति । प्रौद्योगिक्याः विकासेन प्रायः नूतनाः समस्याः, आव्हानाः च भवन्ति, येषां वैज्ञानिकप्रगतेः नैतिकसिद्धान्तानां निर्वाहार्थं निरन्तरं अन्वेषणस्य, चिन्तनस्य च आवश्यकता भवति
शिरःप्रत्यारोपणं न अद्वितीयं भवति नीतिशास्त्रस्य विज्ञानस्य च सूक्ष्मः सम्बन्धः सर्वदा भवति । अस्माकं अत्यधिकप्रौद्योगिकीविकासस्य नकारात्मकप्रभावेभ्यः सावधानाः भवितुम् आवश्यकाः, तत्सहकालं च प्रौद्योगिक्याः नैतिकतायाश्च सन्तुलनं सक्रियरूपेण अन्वेष्टव्यम्। मानवसभ्यतायाः विकासः नैतिकबाधाभ्यः अविभाज्यः अस्ति, परन्तु तत्सहकालं अन्ततः प्रौद्योगिकीप्रगतेः मानवकल्याणस्य च सन्तुलनं प्राप्तुं नित्यं आव्हानानां अपि आवश्यकता वर्तते