समाचारं
मुखपृष्ठम् > समाचारं

युद्धं शान्तिश्च : कृत्रिमबुद्धिः संघर्षे का भूमिकां निर्वहति ?

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की शान्तिस्य आशां प्रकटितवान्, अस्मिन् वर्षे च द्वन्द्वस्य समाप्तिः भविष्यति इति संकेतं दत्तवान् । तस्य वचनं यूरोपीयआयोगस्य अध्यक्षा उर्सुला वॉन् डेर् लेयेन् इत्यनेन सह संयुक्तपत्रकारसम्मेलने अभवत्, यस्मिन् कार्यक्रमे पुनः युद्धे शान्तिवार्तायां च कृत्रिमबुद्धेः भूमिका प्रकाशिता स्वयमेव उत्पन्ना एषा लेखप्रौद्योगिकी अस्मान् शीघ्रं सूचनां संग्रहीतुं विश्लेषितुं च बहुमूल्यसामग्रीरूपेण परिणतुं च साहाय्यं करोति। युद्धयुगे एतत् महत्त्वपूर्णं शस्त्रं न संशयः ।

ज़ेलेन्स्की इत्यस्य भाषणात् न्याय्यं चेत् युक्रेन-सर्वकारः स्वस्य सामर्थ्यं सुदृढं कृत्वा अस्मिन् वर्षे द्वितीयं शिखरसम्मेलनस्य आयोजनं कृत्वा द्वन्द्वस्य समाप्त्यर्थं आशास्ति। रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् उक्तवान् यत् यदि युक्रेनदेशः वार्तालापं कर्तुं इच्छति तर्हि रूसदेशः न अङ्गीकुर्यात्, परन्तु इस्तान्बुलसम्झौतेः आधारेण वार्ता भविष्यति। उभयपक्षस्य शान्तिकामना व्यक्ता अपि अयं विग्रहः अद्यापि वर्तते ।

युद्धे शान्तिवार्तायां च कृत्रिमबुद्धेः भूमिका

"seo स्वयमेव उत्पन्नलेखानां" उद्भवस्य अर्थः अस्ति यत् युद्धस्य शान्तिस्य च भविष्यं परिवर्तयितुं शक्नोति । एते साधनानि अस्मान् जटिलान् अन्तर्राष्ट्रीयराजनैतिकविषयान् शीघ्रं अवगन्तुं सुलभशब्देषु अनुवादयितुं च साहाय्यं कर्तुं शक्नुवन्ति। एषा प्रविधिः अस्मान् द्वन्द्वस्य पृष्ठतः गतिशीलतां अधिकतया अवगन्तुं साहाय्यं कर्तुं शक्नोति तथा च भविष्ये वार्तायां दिशां प्रदातुं शक्नोति।

तथापि अस्माभिः "seo स्वयमेव उत्पन्नलेखाः" सावधानीपूर्वकं उपयोक्तव्याः । केवलं कृत्रिमबुद्धिप्रौद्योगिकी एव द्वन्द्वस्य अन्तर्निहितसमस्यानां समाधानं कर्तुं न शक्नोति । अस्माकं कार्यं अधिकतया पूर्णं कर्तुं साहाय्यं कर्तुं केवलं सहायकसाधनरूपेण एव तस्य उपयोगः कर्तुं शक्यते । अतः मानवीयबुद्धेः अनुभवस्य च संयोजनं कृत्वा कृत्रिमबुद्धिप्रौद्योगिक्याः पारम्परिकवार्तालापपद्धत्या सह संयोजनं कृत्वा अन्ततः यथार्थशान्तिं प्राप्तुं आवश्यकम्।

भविष्यं दृष्ट्वा

यथा यथा कृत्रिमबुद्धिप्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा वयं अधिकानि नूतनानि अनुप्रयोगपरिदृश्यानि पश्यामः। "seo स्वयमेव निर्मिताः लेखाः" इति केवलं एकं उदाहरणं यत् युद्धस्य शान्तिस्य च वार्तायां क्रान्तिं करिष्यति । परन्तु शान्तिप्रक्रियाणां उन्नयनार्थं एतस्य प्रौद्योगिक्याः उपयोगः कथं भवति इति विषये अस्माभिः सावधानता ग्रहीतव्या। एवं एव मानवस्य शान्तिः, परस्परविश्वासः च यथार्थतया प्राप्तुं शक्यते ।