한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्वेषणयन्त्रक्रमाङ्कनम्, वेबसाइट् प्रचारस्य विपणनस्य च प्रमुखकारकेषु अन्यतमम् अस्ति । यिदाओक्सिनेङ्गस्य कृते, एतत् भयंकरप्रतिस्पर्धात्मके प्रकाशविद्युत्मॉड्यूलविपण्ये उद्भूतम् अस्ति तथा च "प्रकाशविद्युत् अन्धकारस्य अश्वस्य" प्रतीकं जातम्, विश्वस्य अष्टमस्य बृहत्तमस्य मॉड्यूलसप्लायरस्य स्थितिं प्राप्तवान् अस्य पृष्ठतः त्रिगर्जनिगमस्य प्रबलसमर्थनं द्रुतगतिना प्रेषणस्य समर्थनं च अस्ति । परन्तु यथा यथा उद्योगः शीतलं शिशिरं गच्छति तथा वित्तपोषणस्य दबावः निरन्तरं वर्धते तथा तथा यियी क्षिनेङ्ग् इत्यस्य सम्मुखं महतीः आव्हानाः सन्ति ।
"स्वयं विक्रयणं" इति व्यवहारस्य रहस्यं, अन्तिमः अधिग्रहणकर्ता कः भविष्यति ? बाजारस्य अफवाः अनुसारं catl yiyi new energy इत्यस्य अधिग्रहणार्थं वार्तालापं कुर्वन् अस्ति। परन्तु आधिकारिकप्रतिक्रिया न प्राप्ता, उत्तरम् अद्यापि वायुतले एव अस्ति।
एतत् न केवलं व्यवहारः एव, अपितु उद्योगस्य परिदृश्ये परिवर्तनम् अपि अस्ति । कोलाहलस्य, तूफानस्य च अनुभवानन्तरं प्रकाशविद्युत् उद्योगः सम्प्रति नूतनानां आव्हानानां सामनां कुर्वन् अस्ति । टोङ्ग्वेई कम्पनी लिमिटेड् सहायककम्पनीं धारयितुं लक्ष्यं प्राप्तुं पूंजीवृद्धेः अधिग्रहणस्य च माध्यमेन रुन्याङ्ग कम्पनी लिमिटेडस्य इक्विटीनियन्त्रणाधिकारस्य ५१% अधिकं प्राप्तुं योजनां करोति। प्रकाशविद्युत्-इतिहासस्य एतत् बृहत्तमं अधिग्रहणम् अस्ति एकदा सफलं जातं चेत् उद्योगस्य संरचनां परिवर्तयिष्यति ।
अत्यन्तं प्रतिस्पर्धात्मके विपण्ये कः परमः क्रेता भवति ? यथा यथा "शरीरं विक्रयणं" इति व्यवहारः प्रचलति तथा तथा भविष्यस्य कृते नूतना दिशां पश्यामः।