समाचारं
मुखपृष्ठम् > समाचारं

भाग्यस्य मोडः : आर्सेनलस्य पीतं कार्डम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्सेनलस्य पीतं कार्डं दैवस्य मोक्षबिन्दुः इव अस्ति। अस्य फोकसयुद्धस्य लयः म्यान्चेस्टर-नगरस्य हालैण्ड्-क्लबस्य सटीक-थ्रू-कन्दुकस्य उद्घाटनात् शीघ्रमेव विस्तृतः अभवत् तथा च मार्टिनेल्लि-इत्यस्य सटीक-पास्-इत्यनेन म्यान्चेस्टर-नगरस्य प्रारम्भिकं अग्रता प्राप्ता ⚽️ परन्तु यथा यथा आर्सेनलः अनुसरणं करोति स्म तथा तथा ट्रोसार्डस्य पीतपत्रस्य घटना केन्द्रस्थानं प्राप्तवती।

"अविवेकी" "पत्तेः खादनम्" इति शब्दद्वयम् अस्य क्रीडायाः प्रतीकं जातम् इव दृश्यते, ये अप्रत्याशित-अप्रत्याशित-परिवर्तनानां प्रतिनिधित्वं कुर्वन्ति । ⚽️ यतो हि यस्मिन् क्षणे ट्रोस्सार्ड् इत्यनेन दोषः कृतः, यस्मिन् क्षणे तस्मै दण्डः प्राप्तः, तस्मिन् क्षणे सः स्वस्य भावानाम् नियन्त्रणं कर्तुं न शक्तवान्, तथा च सः एतादृशं कार्यं कर्तुं न शक्तवान्

वयं चिन्तयितुं न शक्नुमः यत् - एतादृशः "अविवेकी" व्यवहारः, किं तम् एतादृशं विकल्पं कर्तुं प्रेरितवान्? किं दबावः ? अथवा क्रुद्धः? भवतु नाम सरलः दुर्घटना आसीत्। ⚽️ परन्तु सर्वथा एषः व्यवहारः ट्रोसार्डस्य कृते महती परीक्षा अस्ति, यस्य दैवस्य एतस्य मोक्षबिन्दुस्य सामना अवश्यं कर्तव्यः।

तस्य व्यवहारेण प्रशंसकानां मध्ये उष्णविमर्शाः उत्पन्नाः । केचन प्रशंसकाः मन्यन्ते यत् ट्रोसार्डस्य दोषः "मस्तिष्कस्य शॉर्ट-सर्किट" व्यवहारः आसीत्, तस्मात् सः अवगन्तुं अर्हति यत् तस्य भावानाम् नियन्त्रणस्य आवश्यकता अस्ति । ⚽️अन्यप्रशंसकानां मतं आसीत् यत् ट्रोसार्डस्य दोषः केवलं "स्मृतेः अभावः" एव अस्ति, अतः तस्य प्रेषणं न कर्तव्यम् आसीत् ।

अस्य क्रीडायाः परिणामः आर्सेनलस्य भाग्यं निर्धारयति, परन्तु ट्रोसार्डस्य व्यवहारः अपि अस्मान् स्मारयति यत् स्पर्धायां अस्माभिः सर्वदा शान्ताः तर्कशीलाः च भवितव्याः, सहजतया आवेगाः न कर्तव्याः। ⚽️