समाचारं
मुखपृष्ठम् > समाचारं

जनसंख्यावृद्धेः सामना : चीनीय आधुनिकीकरणस्य चुनौतीः अवसराः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जनसंख्यावृद्धेः विशिष्टं महत्त्वं अस्ति यत् चीनस्य सामाजिकसंरचनायाः परिवर्तनस्य अर्थः अस्ति यत् वृद्धानां संख्या वर्धते, तदनुसारं सामाजिकसेवानां माङ्गलिका अपि वर्धते। परन्तु जनसंख्यावृद्धिः नूतनान् अवसरान् अपि आनयति । यथा यथा वृद्धानां संख्या वर्धते तथा तथा तेषां व्ययशक्तिः आवश्यकताः च वर्धन्ते, येन विपण्यस्य कृते नूतनविकासस्थानं अपि प्राप्यते

आव्हानानां सम्मुखे सर्वकारेण समाजस्य सर्वेषां क्षेत्राणां च प्रतिक्रियायाः कृते सक्रियरूपेण उपायाः अपि कृताः सन्ति । अन्तिमेषु वर्षेषु राष्ट्रियस्तरेन वृद्धानां परिचर्यासेवाव्यवस्थायाः निर्माणस्य स्पष्टतया योजनां कर्तुं नीतीनां श्रृङ्खला जारीकृता, तथा च वृद्धानां परिचर्यासेवाव्यवस्थायाः निर्माणं प्रवर्तयितुं प्रयत्नः कृतः यत् "वृद्धानां कृते समर्थनं प्रदाति" तथा च "वृत्तेः सुधारं करोति वृद्धानां कृते" "वृद्धानां कृते आनन्दः" इति च । एतेषां नीतीनां लक्ष्यं सामाजिक-आर्थिक-विकास-प्रक्रियायां वृद्ध-परिचर्या-सेवानां समावेशः, आयुः-अनुकूल-समाजस्य निर्माणं, वृद्धानां कृते उत्तम-सेवा-गारण्टी-प्रदानं च अस्ति

तस्मिन् एव काले सामुदायिकवृद्धपरिचर्यासेवाः अपि प्रबलतया विकसिताः सन्ति । वृद्धानां कृते विविधसेवाः प्रदातुं विविधस्थानेषु सामुदायिकवृद्धपरिचर्यासेवासंस्थाः उद्भूताः सन्ति, यथा भोजनसहायता, स्नानसहायता, सफाईसहायता, चलनसहायता इत्यादीनि, येन वृद्धावस्थायाः समस्याः सामाजिकविकासस्य अवसरेषु परिणमिताः। वृद्धानां मनोवैज्ञानिकं भौतिकं च समर्थनं दातुं सर्वकारीयविभागाः सामाजिकसङ्गठनानि च स्वयंसेवीसेवाक्रियाकलापाः अपि सक्रियरूपेण कुर्वन्ति । एतेषां प्रयासानां उद्देश्यं वृद्धानां जीवनदबावस्य निवारणं, तेषां जीवनस्य गुणवत्तायाः उन्नयनं, "वृद्धानां कश्चन अवलम्बनीयः अस्ति" इति आदर्शस्य साक्षात्कारः च भवति

परन्तु जनसंख्यावृद्धेः प्रतिक्रियायाः अद्यापि निरन्तरं सुधारस्य नवीनतायाः च आवश्यकता वर्तते । यथा यथा सामाजिकसंरचनायाः परिवर्तनं भवति तथा आर्थिकविकासस्तरः वर्धते तथा तथा नूतनाः आव्हानाः अपि उद्भवन्ति । यथा - वृद्धानां व्यक्तिगत आवश्यकताः कथं उत्तमरीत्या पूरयितुं शक्यन्ते ? वृद्धानां परिचर्यासेवानां व्यक्तिगतस्वतन्त्रतायाः च मध्ये व्यापारस्य सन्तुलनं कथं करणीयम्? वृद्धानां समाजे समावेशः, सार्वजनिकजीवने तेषां सहभागिता च कथं प्रवर्धनीया? एतेषां समस्यानां समाधानार्थं सर्वकाराणां, सामाजिकसङ्गठनानां, व्यक्तिनां च संयुक्तप्रयत्नाः आवश्यकाः भवन्ति ।

सारांशेन विश्वे जनसंख्यावृद्धिः सामान्या घटना अस्ति । जनसंख्यायाः वृद्धत्वस्य सक्रियरूपेण प्रतिक्रियां दत्त्वा, वृद्धानां परिचर्यासेवाव्यवस्थायाः निर्माणं प्रवर्धयित्वा, सामाजिकसौहार्दं स्थिरतां च प्रवर्धयित्वा वयं अस्य परिवर्तनस्य उत्तमं प्रतिक्रियां दत्त्वा सामाजिकविकासस्य अवसरेषु परिणतुं शक्नुमः |.