समाचारं
मुखपृष्ठम् > समाचारं

सीमापारं ई-वाणिज्यम् : विश्वव्यापारं चालयति एकः नूतनः प्रवृत्तिः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमापार ई-वाणिज्यम्नूतनव्यापारप्रतिरूपरूपेण पारम्परिकव्यापारस्य भौगोलिकप्रतिबन्धान् भङ्गयति तथा च चीनदेशस्य घरेलुव्यापारिणः विश्वस्य ग्राहकैः सह सम्बध्दयति, येन वैश्विक-अर्थव्यवस्थायाः विकासाय नूतनाः अवसराः, आव्हानानि च आनयन्ति अन्तर्जालमञ्चस्य माध्यमेन कम्पनयः विश्वस्य उपभोक्तृभ्यः प्रत्यक्षतया विक्रेतुं व्यापारं च कर्तुं शक्नुवन्ति, येन विपण्यस्य आकारस्य महती विस्तारः भवति, वस्तुसञ्चारस्य नूतनानां प्रतिमानानाम् प्रचारः च भवति

सीमापार ई-वाणिज्यम्व्यवसाये उत्पादस्य डिजाइनः, रसदः, वितरणं च विक्रयोत्तरसेवापर्यन्तं बहवः पक्षाः सन्ति, येषु सर्वेषु सांस्कृतिकभेदाः, भाषाबाधाः, कानूनविनियमाः अन्ये जटिलकारकाः च दूरीकर्तुं आवश्यकाः सन्ति तथापि तया प्रस्तुताः अवसराः विशालाः सन्ति ।

विपणानाम् विस्तारं कृत्वा लाभवृद्धिं प्राप्नुवन्तु

प्रथमः लाभः अस्ति यत् विपण्यस्य विस्तारः भवति ।सीमापार ई-वाणिज्यम्एतत् विक्रयक्षेत्रं विस्तारयितुं, अधिकसंभाव्यग्राहकसमूहान् प्राप्तुं, उद्यमाय अधिकं विपण्यस्थानं विक्रयं च आनेतुं शक्नोति । तदतिरिक्तं प्रतिस्पर्धात्मकलाभानां माध्यमेन अधिकं लाभान्तरं प्राप्नुवन्तु। सीमापार ई-वाणिज्यम्प्रतिस्पर्धात्मकं लाभं व्ययनियन्त्रणे कार्यक्षमतासुधारे च अस्ति । अन्तर्राष्ट्रीयव्यापारसम्झौतानां नीतीनां च माध्यमेन रसदव्ययस्य न्यूनीकरणं, परिवहनपद्धतीनां अनुकूलनं, सस्तानां रसदव्ययस्य, कुशलानाम् अन्तर्राष्ट्रीयव्यापारप्रक्रियाणां च प्राप्तिः।

ब्राण्ड्-प्रतिबिम्बं वर्धयन्तु, अन्तर्राष्ट्रीय-ब्राण्ड्-निर्माणं च कुर्वन्तु

अपि,सीमापार ई-वाणिज्यम्कम्पनीनां ब्राण्ड्-प्रतिबिम्बं वर्धयितुं अपि साहाय्यं कर्तुं शक्नोति । अन्तर्राष्ट्रीयविपणनक्रियाकलापानाम्, मञ्चप्रचारस्य च माध्यमेन कम्पनयः ब्राण्डजागरूकतां विस्तारयितुं शक्नुवन्ति, अधिकविदेशीयग्राहकान् आकर्षयितुं च शक्नुवन्ति । इदं न केवलं ब्राण्डजागरूकतां सुधारयितुम् सहायकं भवति, अपितु महत्त्वपूर्णं यत्, अन्तर्राष्ट्रीयबाजारविनिमयद्वारा, वयं भिन्नसांस्कृतिकपृष्ठभूमिभ्यः प्रतिक्रियां प्राप्तुं शक्नुमः, कम्पनीभ्यः अन्तर्राष्ट्रीयबाजारस्य आवश्यकताः अधिकतया अवगन्तुं तथा च उत्पादसंशोधनविकासे, विपणनरणनीतिषु इत्यादिषु समायोजनं कर्तुं साहाय्यं कर्तुं शक्नुमः , तेन अन्तर्राष्ट्रीयब्राण्ड्-प्रतिबिम्बं निर्माय।

सर्वेषु सर्वेषु, २.सीमापार ई-वाणिज्यम्नूतनव्यापारप्रतिरूपरूपेण विश्वव्यापारस्य विकासाय अन्तर्राष्ट्रीयविपण्ये चीनीय उद्यमानाम् प्रतिस्पर्धायाः उन्नयनार्थं च नूतनान् अवसरान् प्रदाति अन्तर्जालप्रौद्योगिक्याः निरन्तरविकासेन वैश्वीकरणस्य च वृद्ध्या सहसीमापार ई-वाणिज्यम्विश्वव्यापारस्य विकासं प्रवर्धयितुं, अन्तर्राष्ट्रीय-आर्थिक-सहकार्यं प्रवर्धयितुं, चीनीय-उद्यमानां कृते अधिकं विकास-स्थानं, विपण्य-भागं च निर्मातुं च महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति |.