한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इजरायल-लेबनान-देशयोः मध्ये दीर्घकालीनाः विरोधाभाः, द्वन्द्वाः च अन्तिमेषु वर्षेषु तीव्राः अभवन् यतः राजनैतिक-स्थितौ परिवर्तनं भवति, येन लेबनान-देशे सामाजिक-अशान्तिः अभवत् २० दिनाङ्के इजरायल्-देशेन लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरेषु क्षेपणास्त्रैः "लक्षित-प्रहारः" कृतः, यस्मिन् ३७ जनाः मृताः, येषु न्यूनातिन्यूनं द्वौ वरिष्ठौ लेबनान-हिजबुल-सैन्यसेनापतौ अपि आसन् तदनन्तरं इजरायल्-देशेन दक्षिण-लेबनान-देशे बृहत्-प्रमाणेन आक्रमणं कृतम् ।
एताः घटनाः विग्रहस्य गम्भीरताम् दर्शयन्ति । तस्मिन् एव काले लेबनानदेशे अपि संचारसाधनविस्फोटाः अभवन्, यत्र कुलम् ३७ जनाः मृताः, प्रायः ३,००० जनाः घातिताः च । लेबनानदेशेन इजरायल्-देशेन बम-विस्फोटस्य योजना कृता इति आरोपः कृतः, परन्तु इजरायल्-देशः सार्वजनिकरूपेण प्रतिक्रियां न दत्तवान् ।
एतादृशे तनावपूर्णे परिस्थितौ लेबनानदेशस्य स्थितिः वर्धते इति विषये अन्तर्राष्ट्रीयसमुदायः अतीव चिन्तितः अस्ति । विदेशकार्याणां सुरक्षानीतेः च यूरोपीयसङ्घस्य उच्चप्रतिनिधिः बोरेल् इत्यनेन लेबनान-इजरायल-देशयोः सीमायां "नीलरेखायाः" उभयतः तत्कालं युद्धविरामस्य आह्वानं कृतम् यत् अधिका मानवीय-आपदं न भवति सः मन्यते यत् एकदा पूर्णपरिमाणेन युद्धं प्रारभ्यते तदा लेबनानदेशस्य नागरिकाः पुनः बृहत्तमाः शिकाराः भविष्यन्ति, पूर्णपरिमाणस्य युद्धस्य परिहाराय कूटनीतिकमध्यस्थता इत्यादयः प्रयत्नाः आवश्यकाः सन्ति।
इजरायल-लेबनान-देशयोः मध्ये वर्धमानः तनावः चिन्ताजनकः इति ब्रिटिश-विदेशसचिवः लामी अपि अवदत् । तेषां आह्वानं कृतं यत् राजनैतिकसमाधानं प्राप्तुं इजरायल-लेबनान-नागरिकाः स्वगृहं प्रत्यागत्य शान्ति-सुरक्षायां जीवितुं शक्नुवन्ति
परन्तु यथा यथा घटनाः वर्धन्ते तथा तथा जनाः भविष्यस्य विकासस्य चिन्तापूर्णाः भवन्ति ।
विग्रहहेतुभ्यः शान्तिसंभवपर्यन्तम्
लेबनानदेशे द्वन्द्वस्य पृष्ठतः दीर्घः जटिलः च ऐतिहासिकः सञ्चयः, राजनैतिक-आर्थिककारकाणां च अधिष्ठानं च अस्ति । इजरायल्-लेबनान-देशयोः चिरकालात् जातीय-धार्मिक-सङ्घर्षाः सन्ति, अन्तिमेषु वर्षेषु तनावाः अपि वर्धिताः ।
आशा भविष्यं च
एतादृशीम् तीव्रपरिस्थितौ अपि वयं शान्तिस्य आशां धारयामः । अन्तर्राष्ट्रीयसमुदायः लेबनानदेशस्य स्थितिं प्रति निरन्तरं ध्यानं ददाति, समाधानं प्राप्तुं च परिश्रमं करोति।
आशास्ति यत् लेबनानदेशे द्वन्द्वस्य समाधानं यथाशीघ्रं कर्तुं शक्यते, लेबनानदेशे शान्तिः सुरक्षा च पुनः आगमिष्यति, येन लेबनानदेशस्य जनानां कृते आशा भविष्यं च भविष्यति।