समाचारं
मुखपृष्ठम् > समाचारं

बीजिंगः - बहुबालपरिवारानाम् सुदृढीकरणं कृत्वा सम्यक् “गृहं” निर्मायताम्।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“आवश्यकता” इत्यस्मात् आरभ्य “समाधानम्” अन्वेष्टुम् ।

अन्तिमेषु वर्षेषु सामाजिकजीवनस्तरस्य निरन्तरं सुधारेण जनानां जीवनस्य गुणवत्तायाः आवश्यकताः अधिकाधिकाः अधिकाः च सन्ति । समूहरूपेण बहुसन्ततियुक्ताः परिवाराः भिन्नानां जीवनचुनौत्यस्य सामनां कुर्वन्ति, यथा आवासस्य, परिवहनस्य, शिक्षायाः इत्यादीनां समस्याः । बीजिंग-नगरपालिकासर्वकारः सक्रियरूपेण बहुभिः बालकैः सह परिवारेषु सुधारं प्रवर्धयति, एतासां समस्यानां समाधानार्थं उपायानां श्रृङ्खलां च स्वीकुर्वति

नीतिसमर्थनं सेवाव्यवस्थानिर्माणं च

बीजिंग-सर्वकारेण बहुभिः बालकैः सह परिवारेभ्यः नीतिसमर्थनस्य धनं प्रदत्तम्, यस्य उद्देश्यं तेषां वैध-अधिकारस्य हितस्य च जीवन-आवश्यकतानां च रक्षणम् अस्ति एकः महत्त्वपूर्णः उपायः अस्ति प्रसूतिसमर्थननीतिषु सुधारः, प्रसूतिसहायताव्यवस्थां स्थापयितुं, प्रसूतिभत्तासुधारः अवकाशव्यवस्थासु अन्यनीतिषु च सुधारः तदतिरिक्तं बीजिंगनगरसर्वकारेण आवास, परिवहन, शिक्षा इत्यादिषु पक्षेषु, यथा अधिकसार्वजनिकसंसाधनानाम्, सुविधाजनकसामुदायिकसेवानां च प्रदातुं बहुबालानां परिवारानां समर्थनं सुदृढं कृतम् अस्ति

सामाजिक सुरक्षा एवं परिवार एवं पड़ोसी परस्पर सहायता

बीजिंगनगरसर्वकारः न केवलं नीतिसमर्थने ध्यानं ददाति, अपितु सामाजिकसुरक्षायाः, परिवाराणां प्रतिवेशिनां च मध्ये परस्परसहायतायाः च महत्त्वं ददाति "लघुबाल"-परिचर्या-सेवा-नीतिं सुधारयित्वा, वयं सार्वजनिक-बालवाड़ी-मुख्य-चैनल-रूपेण तथा च दिवस-पालन-संस्थाः तथा च समुदाय-आधारित-एम्बेडेड्-परिचर्या-रूपेण महत्त्वपूर्ण-समर्थनरूपेण, एकां समावेशी-बाल-संरक्षण-सेवा-व्यवस्थां स्थापयिष्यामः, तथा च समुदायस्य अन्तर्गत-परिवारस्य, आसपासस्य च परस्पर-सहायता-परिचर्या-सेवानां अन्वेषणं करिष्यामः | प्रबन्धनम्‌। एतेषां उपक्रमानाम् उद्देश्यं भवति यत् अनेके बालकाः सन्ति इति परिवाराः पारिवारिकजीवनस्य तनावस्य उत्तमरीत्या सामना कर्तुं अधिकं सामञ्जस्यपूर्णं सामाजिकवातावरणं निर्मातुं च।

भविष्यस्य सम्भावनाः तथा विजय-विजय-विकासः

बीजिंगनगरसर्वकारः जनसंख्यानियन्त्रणस्य सार्वजनिकसेवायाश्च क्षेत्रेषु सुधारस्य अनुकूलनं निरन्तरं करिष्यति, जनानां आवश्यकतानां अनुसरणं कर्तुं प्रासंगिकसार्वजनिकसेवानां प्रवर्धनं करिष्यति, जनसंख्यायाः स्थानिकवितरणप्रतिमानं च अनुकूलं करिष्यति। मम विश्वासः अस्ति यत् एतेषां प्रयत्नानाम् माध्यमेन बीजिंग-देशः बहुभिः बालकैः सह परिवाराणां कृते उत्तमं जीवनवातावरणं निर्मातुं शक्नोति, चीनीयशैल्या आधुनिकीकरणप्रक्रियायाः सुचारुसाक्षात्कारं च संयुक्तरूपेण प्रवर्धयितुं समर्थः भविष्यति |.

इयं न केवलं बीजिंग-सर्वकारस्य सामाजिकनीतिः, अपितु समग्ररूपेण चीनीयसमाजस्य परिवर्तनस्य प्रतिनिधित्वं करोति भविष्ये चीनदेशस्य अधिकानि नगराणि क्षेत्राणि च विविधपरिवारानाम् अधिकपूर्णसेवाव्यवस्थां प्रदातुं सृज्यन्ते च अधिकं व्यापकं सेवाव्यवस्थां सामञ्जस्यपूर्णं सुन्दरं च सामाजिकजीवनवातावरणं।