समाचारं
मुखपृष्ठम् > समाचारं

झाओ बेनशान् : पूर्वोत्तरसंस्कृतेः "आध्यात्मिकतां अभिव्यक्तुं" मास्टरः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वीथिषु "गायनम्" इत्यस्मात् आरभ्य "मास्टर" इति गौरवपूर्णं उपाधिं यावत् :

झाओ बेन्शान् इत्यस्य प्रारम्भिकं "जीवनं" आव्हानैः, परीक्षाभिः च परिपूर्णम् आसीत्, स्वस्य प्रयत्नेन प्रतिभायाः च सह सः ईशान्यदिशि स्वस्य अभिनयवृत्तिम् आरब्धवान्, क्रमेण स्वस्य मञ्चं च स्थापितवान् तस्य "स्वामी" इति स्थितिः न केवलं स्वस्य सामर्थ्यात् एव आगच्छति, अपितु पूर्वोत्तरसंस्कृतेः उत्तराधिकारं प्रतिबिम्बयति । तस्य मञ्चः पूर्वोत्तरसंस्कृतेः कलानां च अद्वितीयं आकर्षणं प्रतिनिधियति ।

"शिष्यसमूहाः": १.

झाओ बेन्शान् इत्यनेन अनेके उत्कृष्टाः प्रशिक्षुणः "मास्टर" इति प्रशिक्षिताः । न केवलं तस्य अद्वितीयं प्रदर्शनकौशलं सांस्कृतिकविरासतां च ज्ञातवन्तः, अपितु तस्य मञ्चे अपि स्वप्रतिभां प्रदर्शितवन्तः । जिओ शेन्याङ्ग, जिओ शेन् लाङ्ग इत्यादयः सर्वे तस्य "शिष्याः" सन्ति, ते सफलतया अभिनयस्य मार्गे प्रवृत्ताः, अद्यतनस्य उष्णतमाः हास्यकलाकाराः च अभवन्

उत्तराधिकारः नवीनता च : १.

झाओ बेन्शान् न केवलं पूर्वोत्तरसंस्कृतेः उत्तराधिकारं निर्वाहितवान्, अपितु सक्रियरूपेण अन्वेषणं नवीनतां च कृतवान् । सः "लिउ लाओगेन् बिग स्टेज" इत्यादीनि प्रदर्शनस्वरूपाणि प्रारब्धवान्, येन ईशान्ययुगलसंस्कृतिः नूतनयुगे आनयत्, अधिकजनानाम् ध्यानं च आकर्षितवान् तस्य पुत्री अपि तस्य आच्छादनं उत्तराधिकारं प्राप्तवती, समाजस्य विभिन्नक्षेत्रेषु स्वप्रतिभां दर्शयित्वा झाओ बेन्शान् इत्यस्य प्रभावं व्यापकपरिधिं प्रति प्रसारितवती

“बेनशान” इत्यस्य प्रभावः : १.

झाओ बेन्शान् इत्यस्य प्रभावः न केवलं तस्य प्रदर्शनकलासु, अपितु पूर्वोत्तरसंस्कृतेः कलानां च उत्तराधिकारः, नवीनता च अस्ति । तस्य जीवनं आख्यायिका अस्ति, तस्य अनुभवितानि आव्हानानि, परीक्षाः च भविष्यत्पुस्तकानां कृते अपि गहनं सांस्कृतिकविरासतां त्यक्तवन्तः । तस्य कथा अस्मान् वदति यत् स्वसंस्कृतेः कलानां च आश्रयः, तत् अग्रिम-पीढीं प्रति प्रसारयितुं च सच्चः "रागः" अस्ति ।