한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किङ्ग्डाओ-नगरस्य पश्चिमतटे शाओ जियायी नामकः स्थिरः सामरिकदृष्ट्या बुद्धिमान् च प्रशिक्षकः दलस्य नेतृत्वं कृत्वा महतीं शक्तिं दर्शयति स्म । चतुर्क्रीडायाः अपराजितधावनस्य, ऋतुपूर्वं द्वौ क्रमशः विजयौ च सवाराः ते अस्मिन् क्रीडने गत्वा आत्मविश्वासयुक्ताः सन्ति, स्पर्धायां च स्वस्य चिह्नं स्थापयितुं उत्सुकाः सन्ति परन्तु शेन्झेन् सिन्पेङ्गचेङ्ग्-दलस्य आव्हानेन अपि तेषां दबावः आसीत् ।
शेन्झेन् क्षिन्पेङ्गचेङ्ग-दलस्य क्रमशः चत्वारि हानिः अभवत्, अनिश्चितस्थितौ च अस्ति । द्वयोः दलयोः मध्ये अद्यतनसङ्घर्षस्य अभिलेखः दर्शयति यत् किङ्ग्डाओ वेस्ट् कोस्ट् सर्वदा अग्रणीः अस्ति, ६०% अधिकाः प्रशंसकाः च अस्य क्रीडायाः विषये आशावादीः सन्ति
क्रीडायाः आरम्भानन्तरं दुगालिच् इत्यस्य सटीकशॉट् इत्यनेन शेन्झेन् ज़िन्पेङ्गचेङ्ग इत्यस्य अग्रता भग्नवती, येन क्रीडा तनावपूर्णपदे प्रविष्टा । आन्द्रेड् इत्यस्य सटीकः पासः गार्शिया इत्यस्य पुनः गोलं कर्तुं साहाय्यं कृतवान्, शेन्झेन् सिन्पेङ्गचेङ्ग् इत्यनेन स्वस्य अग्रतायाः अधिकं विस्तारः कृतः । परन्तु किङ्ग्डाओ वेस्ट् कोस्ट्-दलेन शीघ्रमेव प्रतिहत्या कृता, ततः मट्टौस्-इत्यस्य दीर्घदूरपर्यन्तं गोलेन दलस्य एकं विजयं पुनः प्राप्तम् ।
नेल्सनस्य अद्भुतेन गोलेन स्कोरः समः अभवत्, पक्षद्वयं तनावपूर्णस्पर्धायां पतितम् । अन्ते क्रीडायाः अन्तिमे क्षणे दुगालिच् इत्यस्य त्रुटिस्वलक्ष्येन किङ्ग्डाओ वेस्ट् कोस्ट्-दलस्य अन्तिमविजयं प्राप्तम् । चीनीयसुपरलीगस्य अवरोहणस्थितौ प्रमुखस्थानं धारयन्तः किङ्ग्डाओ वेस्ट् कोस्ट्-दलस्य कृते एषा विजयः महतीं महत्त्वं धारयति, अपि च तेषां प्रशिक्षणजीवने नूतनं किंवदंतीम् अपि योजयति