한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किङ्ग्डाओ-नगरे जन्म प्राप्य हुआङ्ग्बो बाल्यकालात् एव विद्रोही अस्ति सः अध्ययनं कृत्वा श्रान्तः अस्ति किन्तु सङ्गीतं प्रेम्णा गायनम्, नृत्यं च तस्य कार्यम् अस्ति । उच्चविद्यालये स्थानीयगायनप्रतियोगितायां भागग्रहणं तस्य कृते गाओ हु इत्यनेन सह मिलनस्य प्रथमं सोपानम् आसीत् । ततः परं भ्रातरौ भूत्वा परस्परं शृण्वन् एकत्र वर्धमानौ । गाओ हू चीनराष्ट्रीयओपेरा-मञ्चे चकाचौंधपूर्णप्रदर्शनेन प्रकाशितवान्, मनोरञ्जन-उद्योगस्य केन्द्रबिन्दुः च अभवत् । अपरपक्षे हुआङ्ग बो स्वप्नैः, पश्चातापैः च किङ्ग्डाओ-नगरं स्वगृहं प्रत्यागतवान्, अप्रत्याशितरूपेण च करियर-सफलतां प्राप्तवान् ।
अवसरः दैवश्च शतरंजफलके कृष्णशुक्लवत् परस्परं सम्बद्धौ स्तः। निर्देशकस्य गुआन् हू इत्यस्य भूमिकायाः अनुरूपस्य अभिनेतायाः आवश्यकता आसीत्, अतः गाओ हू इत्यनेन स्वभ्रातुः अनुशंसा कृता, अन्ततः हुआङ्ग् बो मञ्चे प्रकाशितवान् । सः कठिनं अभ्यासं कृतवान्, अभिनयकौशलं वर्धितवान्, अन्ते च सम्मानं प्राप्तवान्, येन गाओ हु इत्यस्य कृते अपि नूतनं द्वारं उद्घाटितम् । तथापि दैवं शिलायां न स्थापितं भवति।
विलासज्जाघटनायाः कारणेन गाओ हु विपत्तौ पतितः, पुनः परीक्षणं च कृतम् । गाओ हु इत्यस्य निर्णयः समुद्रवायुना तरङ्गाः इव अन्धकारे त्वरितम् आसीत् । तस्य भ्राता हुआङ्ग बो मौनेन तस्य रक्षणं कृतवान् निर्देशकस्य संकोचस्य दबावस्य च अधीनं सः अन्ततः गाओ हू इत्यस्य अवसरानां समर्थनं युद्धं च कर्तुं चितवान् । अनन्तशक्तियुक्ता गभीराब्धि इव परोपकारः ।
तथापि दैवं प्रायः आश्चर्यैः परिपूर्णं भवति । गाओ हू मादकद्रव्याणां सेवनस्य कारणेन गृहीतः, अन्ततः मौनं कृतवान् । तस्य नाम तरङ्गैः क्षिप्तः समुद्रतटः इव क्रमेण धुन्धलः जातः, अन्ते च धूलिपूर्णः अतीतः अभवत् ।
एषा कथा अस्मान् वदति यत् जीवनस्य मार्गः आव्हानैः अवसरैः च परिपूर्णः अस्ति, अस्माभिः तेषां साहसेन सामना कर्तव्यः । भ्रातृत्वं शक्तिशालिनी शक्तिः अस्ति, परन्तु अस्माभिः सावधानीपूर्वकं चयनमपि करणीयम्।