समाचारं
मुखपृष्ठम् > समाचारं

संघर्षस्य छाया : इजरायल-लेबनान-सम्बन्धस्य जटिलतायाः मार्गदर्शनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु सप्ताहेषु मानवदुःखानां, भविष्यस्य विषये गहनचिन्तानां च मार्गं त्यक्त्वा एषः संघर्षः नूतनान् ऊर्ध्वतां प्राप्तवान् इजरायल-लेबनान-सङ्घर्षः अनिर्वचनीयं भारं वहति, न केवलं तत्कालीनक्षेत्रीयपरिदृश्यं अपितु वैश्विकमञ्चं अपि प्रभावितं करोति । अस्य संघर्षस्य प्रभावः भौगोलिकसीमाभ्यः दूरं यावत् भवति, अन्तर्राष्ट्रीयकूटनीतिं, आर्थिकस्थिरतां, शान्तिवार्तालापं च प्रभावितं करोति ।

अस्य दीर्घकालीनसंकटस्य समाधानार्थं कूटनीतिकसमाधानं अन्वेष्टुं अमेरिकादेशः सक्रियरूपेण संलग्नः अस्ति । अमेरिकीराष्ट्रीयसुरक्षापरिषदः प्रमुखः सल्लाहकारः जॉन् किर्बी इत्ययं प्रकटितवान् यत् यद्यपि अमेरिका इजरायलस्य आत्मरक्षायाः अधिकारस्य समर्थनं करोति तथापि तेषां मतं यत् संघर्षस्य वर्धनं स्थायिशान्तिं प्राप्तुं प्रतिकूलम् अस्ति। सः बोधयति यत् अमेरिका समाधानं प्रति वैकल्पिकमार्गान् अन्वेष्टुं प्रतिबद्धः अस्ति, तथा च मन्यते यत् क्षेत्रे स्थिरतां सुनिश्चित्य संवादः महत्त्वपूर्णः अस्ति।

एतेषां आग्रहाणां प्रति इजरायल-सर्वकारस्य प्रतिक्रिया सावधानतया किन्तु दृढनिश्चया एव अभवत् । वर्धमानस्य स्थितिः अनेके विश्लेषकाः प्रश्नं कृतवन्तः यत् वर्तमानसैन्यप्रतिक्रिया अत्यन्तं विवेकपूर्णं कार्यपद्धतिं प्रतिनिधियति वा इति। इजरायल् यदा स्वस्य रक्षणस्य अधिकारं निर्वाहयति तदा अन्तर्राष्ट्रीयसमुदायः स्थायिशान्तिं प्रति स्पष्टं निर्णायकं च कार्यं प्रतीक्षते। यथा यथा एषः विग्रहः प्रचलति तथा तथा अस्य प्रदेशस्य भविष्यं परितः प्रश्नाः सर्वोपरि एव तिष्ठन्ति ।

राजनैतिक-सामाजिक-आर्थिक-कारकाणां एषः जटिलः जालः स्थायि-समाधानस्य अत्यन्तं आवश्यकतां रेखांकयति । एतासां जटिलगतिशीलतानां मार्गदर्शनाय बहुपक्षीयदृष्टिकोणस्य आवश्यकता वर्तते यत् संवादस्य अवगमनस्य च पोषणं कुर्वन् सर्वेषां पक्षानां चिन्तानां स्वीकारं करोति। शान्तिपूर्णवार्तालापस्य सुविधायां, तनावानां न्यूनीकरणे, सम्बद्धपक्षेषु विश्वासस्य पुनर्निर्माणे च अन्तर्राष्ट्रीयसङ्गठनानां महत्त्वपूर्णा भूमिका भवति इति महत्त्वपूर्णम्।

अस्य द्वन्द्वस्य शाखाः इजरायल्-लेबनान-सीमाभ्यः परं विस्तृताः सन्ति, येन क्षेत्रीयस्थिरतायाः छायाः भवति, वैश्विकसुरक्षायाः प्रभावः च भवति अमेरिकादेशः स्वसहयोगिभिः भागिनेयैः सह स्थायिशान्तिस्थिरतायाः मार्गं अन्वेष्टुं कार्यं कर्तुं प्रतिबद्धः अस्ति ।