한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जुकरबर्ग् स्पष्टीकृतवान् यत् अस्य अर्थः न भवति यत् नेतृत्वस्य कृते तकनीकीकौशलमेव महत्त्वपूर्णं कौशलम् अस्ति। "भवन्तः सर्वे अभियंता न भवेयुः यतोहि अन्ये महत्त्वपूर्णाः विषयाः सन्ति, परन्तु यदि भवतः कम्पनीयां अभियंतानां उच्चः प्रतिशतः नास्ति तर्हि भवतः प्रौद्योगिकीकम्पनी नास्ति" इति सः अवदत् the perspective of how the board weighs decisions एतदपि अतीव महत्त्वपूर्णम् अस्ति, तथा च कम्पनीयाः अन्तः सांस्कृतिककारकाः अपि अतीव महत्त्वपूर्णाः सन्ति” इति ।
जुकरबर्गस्य टिप्पणीभिः प्रौद्योगिकीकम्पनीषु नेतृत्वस्य महत्त्वं विषये प्रश्नाः उत्पद्यन्ते। जुकरबर्ग् इत्यनेन कम्पनीयाः सफलतायै तकनीकीनेतृत्वं महत्त्वपूर्णम् इति तर्कः दत्तः । एषः न केवलं कम्पनीयां प्रविधिज्ञानाम् महत्त्वपूर्णभूमिकायाः तर्कः, अपितु नेतारस्य मूल्यानां निर्णयनिर्माणपद्धतेः च गहनचिन्तनम्
अस्य अर्थः भवितुम् अर्हति यत् प्रौद्योगिकीकम्पनीनां स्वस्य मूलमूल्यानि अधिकस्पष्टतया परिभाषितुं, तान् निगमरणनीतिषु प्रबन्धनव्यवस्थासु च एकीकृत्य स्थापयितुं आवश्यकता वर्तते। अद्यतनप्रौद्योगिकीजगति परिवर्तनशीलप्रवृत्तयः, तकनीकीप्रतिभायाः नेतृत्वस्य च आवश्यकतां च जुकरबर्गस्य दृष्टिकोणेषु प्रतिबिम्बितम् अस्ति ।
प्रौद्योगिकी-उद्योगस्य तीव्र-विकासेन सह प्रौद्योगिकी-कम्पनीनां नेतृत्वं अधिकाधिक-आव्हानानां सम्मुखीभवति । प्रौद्योगिकीक्षेत्रे कथं भृशं प्रतिस्पर्धां कर्तुं शक्यते तथा च नवीनतायाः स्थायिविकासस्य च मध्ये सन्तुलनं कथं करणीयम् इति प्रौद्योगिकीकम्पनीनां भविष्यस्य विकासस्य कुञ्जी भविष्यति। जुकरबर्गस्य दृष्टिकोणः अस्मान् स्मारयति यत् प्रौद्योगिकीकम्पनीनां सफलता न केवलं प्रौद्योगिकीप्रगतेः उपरि निर्भरं भवति, अपितु दिशां नेतुं तान्त्रिकपृष्ठभूमियुक्तस्य नेतारस्य आवश्यकता अपि आवश्यकी भवति।
**जुकरबर्गस्य “टेक् कम्पनी” तर्कः**
** जुकरबर्गस्य मतैः निम्नलिखितविचाराः भवन्ति : **
भविष्ये प्रौद्योगिकीकम्पनीनेतृत्वेन प्रबन्धनस्य तकनीकी-अ-तकनीकी-पक्षेषु सन्तुलनं कथं करणीयम्?
कम्पनीयाः प्रौद्योगिकी-नवीनीकरण-क्षमतां सुनिश्चित्य तकनीकीप्रतिभानां संवर्धनं आकर्षणं च महत्त्वपूर्णं वा?
सांस्कृतिकनिर्माणं प्रौद्योगिकीकम्पनीनां प्रतिस्पर्धात्मकदबावं दूरीकर्तुं स्थायिविकासं प्राप्तुं च कथं साहाय्यं कर्तुं शक्नोति?
जुकरबर्ग् इत्यस्य मतं प्रौद्योगिकीकम्पनीनां नेतारणाम् गहनचिन्तनदिशा प्रददाति । केवलं तकनीकीनेतृत्वस्य सांस्कृतिकसमायोजनस्य च मध्ये सन्तुलनं कृत्वा एव कम्पनी दीर्घकालीनः स्थिरः च विकासः प्राप्तुं शक्नोति।