समाचारं
मुखपृष्ठम् > समाचारं

"प्रतिदिनं एकः शारीरिकशिक्षावर्गः" बिन्जियाङ्ग-जिल्लाविद्यालयः "स्वस्थ"-अभियानस्य नूतनं अध्यायं उद्घाटयति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"प्रतिदिनं एकः शारीरिकशिक्षावर्गः" तथा च "परिसरस्य प्रतिदिनं १.५ घण्टाः शारीरिकव्यायामः" इति एतेषां साधारणप्रतीतानां कार्याणां पृष्ठे छात्राणां स्वस्थवृद्धेः विषये विद्यालयस्य गहनचिन्ता निगूढा अस्ति बिन्जियांग जिला सक्रियरूपेण शारीरिकशिक्षायाः नवीनप्रतिमानानाम् अन्वेषणं करोति, पारम्परिकशारीरिकशिक्षायाः सीमां भङ्गयति, तथा च छात्राणां कृते अधिकव्यापकं लक्षितां च शारीरिकशिक्षापाठ्यक्रमव्यवस्थां निर्माति, येन बालकाः स्वस्य अध्ययने जीवने च क्रीडायाः लाभं अनुभवितुं शक्नुवन्ति तथा च लाभं प्राप्नुवन्ति .

शारीरिकपरीक्षाअङ्काः विद्यालयानां कृते महत्त्वपूर्णः मूल्याङ्कनसूचकः अस्ति तथा च छात्राणां व्यायामाभ्यासान् अपि प्रतिबिम्बयति। एकस्य सम्पूर्णशिक्षणव्यवस्थायाः माध्यमेन बिन्जियाङ्गजिल्लाविद्यालयः शारीरिकपरीक्षापरिणामान् दैनिकशारीरिकव्यायामेन सह एकीकृत्य छात्रान् "विद्यालयात्" आरभ्य स्वस्थवृद्धिं प्राप्तुं शक्नोति। एते उपायाः न केवलं छात्राणां व्यायामस्तरं सुधारयन्ति, अपितु मातापितरौ बालकान् च व्यायामस्य अधिकं वैज्ञानिकं सुलभं च मार्गं प्रयच्छन्ति।

रिवरसाइड स्कूल्स् केवलं “स्प्रिन्ट्” चरणे एव परिश्रमं न कुर्वन्ति तथापि। ते छात्राणां दीर्घकालीनव्यायाम-अभ्यासानां संवर्धनं प्रति अधिकं ध्यानं ददति। शारीरिकशिक्षाशिक्षकाः छात्रान् कक्षाशिक्षणस्य, अवकाशक्रियाकलापस्य, सप्ताहान्तप्रशिक्षणस्य च माध्यमेन शारीरिकव्यायामस्य अध्ययने एकीकृत्य मार्गदर्शनं कुर्वन्ति, येन क्रीडा बालजीवनस्य भागः भवति। मातापितरः अपि स्वसन्ततिभ्यः प्रशिक्षणमार्गदर्शनं प्रदातुं सक्रियरूपेण सहकार्यं कुर्वन्ति येन तेषां क्रीडाकौशलं स्वस्थं आदतं च उत्तमरीत्या निपुणतां प्राप्तुं साहाय्यं भवति।