समाचारं
मुखपृष्ठम् > समाचारं

स्मार्टनगरानां कृते नवीनं चालकशक्तिः : नवीनशक्तिवाहनउद्योगस्य उल्लासपूर्णविकासः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"कार-सङ्ग्रहणपारिस्थितिकीशास्त्रात्" "बुद्धिमान् भविष्यम्" यावत्, झेङ्गझौ नूतनं नगरीयं प्रतिरूपं निर्मातिअन्तिमेषु वर्षेषु झेङ्गझौ-नगरं नवीन-ऊर्जा-वाहन-उद्योग-समूहस्य परितः विकसितम् अस्ति तथा च सक्रियरूपेण वाहन-कम्पनीनां, सहायक-कम्पनीनां च निवासार्थं आकर्षितवान् वर्तमान समये ७ वाहनकम्पनयः २०० तः अधिकाः सहायककम्पनयः च झेङ्गझौ-नगरे एकत्रिताः सन्ति, यत्र समर्थक-उत्पादनक्षमता २६ लक्ष-वाहनात् अधिका अस्ति, उद्योग-परिमाणं च प्रायः ३०० अरब-युआन्-रूप्यकाणि अस्ति सहकार्यस्य पूरकत्वस्य च माध्यमेन एते उद्यमाः नूतनानां प्रौद्योगिकीनां नूतनानां च उत्पादानाम् अनुसन्धानं विकासं च प्रवर्धितवन्तः, औद्योगिकशृङ्खलायाः सुधारं उन्नयनं च प्रवर्धितवन्तः, नगरे नूतनविकासस्य गतिं च आनयन्ति

भविष्ये परिवहने बुद्धिमान् सम्बद्धकाराः महत्त्वपूर्णा प्रवृत्तिः अभवन्अन्तिमेषु वर्षेषु झेङ्गझौ-नगरेण बुद्धिमान् सम्बद्धानां वाहनानां अनुप्रयोगस्य सक्रियरूपेण अन्वेषणं कृतम् अस्ति, तथा च स्वच्छता, सार्वजनिकयानव्यवस्था, रसद-आदिषु चरणेषु तथा बैच-रूपेण २०० तः अधिकानि बुद्धिमान् सम्बद्धानि वाहनानि प्रक्षेपणस्य योजना अस्ति, येन लक्ष्यं प्राप्तुं शक्यते "वाणिज्यिकवाहनचालनार्थं प्रथमं नगरं" लक्ष्यम्। सम्मेलने बृहत्-मध्यम-आकारस्य ऑटो-पार्ट्स्-कम्पनीनां तथा झेङ्गझौ-नगरस्य प्रासंगिकविभागानाम् मध्ये स्थले एव हस्ताक्षर-समारोहः अपि आयोजितः ।

आव्हानाः अवसराः च सह-अस्तित्वं प्राप्नुवन्ति, स्मार्ट-नगरस्य विकासाय च अधिकं नवीनतायाः आवश्यकता वर्ततेप्रौद्योगिक्याः नीतिसमर्थनस्य च उन्नतिं कृत्वा बुद्धिमान् सम्बद्धानां वाहनानां प्रयोगः अधिकं गभीरः भविष्यति, येन नूतनाः अवसराः, आव्हानानि च आनयिष्यन्ति |. भविष्ये झेङ्गझौ-नगरं नूतनानां प्रौद्योगिकीनां नूतनानां मॉडलानां च अन्वेषणं निरन्तरं करिष्यति, नूतन-ऊर्जा-वाहन-उद्योगस्य विकासं प्रवर्धयिष्यति, नगरनिर्माणे जीवने च नूतनानि परिवर्तनानि आनयिष्यति