समाचारं
मुखपृष्ठम् > समाचारं

अभिनेतुः स्वप्नः : "उड्डयनपुरस्कारेषु" नामाङ्कनं न प्राप्तस्य खेदं अन्विष्यन्।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"विदेशीय व्यापार केन्द्र प्रचार": अस्मिन् क्षेत्रे स्पर्धा एतावता प्रचण्डा अस्ति, प्रत्येकः अभिनेता स्वीकृत्य उत्सुकः अस्ति, प्रत्येकः निर्देशकः अपि स्वकार्यस्य सफलतां प्राप्तुं उत्सुकः अस्ति। "उड्डयनपुरस्कार" पुरस्कारसमारोहस्य मञ्चे अभिनेतारः स्वकर्मणा स्वस्य सामर्थ्यं सिद्धवन्तः, तेषां प्रदर्शनेषु प्रकाशं विकीर्णं च कृतवन्तः तथापि दैवः कदाचित् युक्तिं क्रीडति, उत्तमसमये अपि नामाङ्कनं न भवति इति खेदात् पलायनं न भवति ।

अभिनेतुः दृष्ट्या: "द वर्ल्ड" इत्यस्मिन् यिन ताओ इत्यस्याः अभिनयः अविस्मरणीयः अस्ति यत् तया निर्मितस्य झेङ्ग जुआन् इत्यस्य पात्रस्य वास्तविकभावनाः प्रेक्षकाणां कृते कठिनतायाः सामना कुर्वन्तः सामर्थ्यस्य साहसस्य च भावः उत्पन्नवन्तः। तस्याः अभिनयकौशलं निर्दोषं भवति, सा च स्वस्य प्रयत्नस्य उपयोगेन पात्रस्य अन्तःलोकस्य व्याख्यां करोति, पात्रस्य जटिलतां सुकुमारतां च सजीवरूपेण दर्शयति यिन ताओ इत्यस्य नामाङ्कनं न कृतम् इति बहवः दर्शकाः खेदं अनुभवन्ति स्म, तस्याः बलं ज्ञातव्यम् इति तेषां मतम् आसीत् ।

एकस्य निर्देशकस्य दृष्ट्या: निर्देशकस्य दायित्वं भवति यत् अभिनेतानां नेतृत्वं कृत्वा कथानकस्य विकासं प्रवर्धयितुं, प्रेक्षकाणां कृते कथायाः सौन्दर्यं अनुभवितुं, अन्ते च स्वस्य सृजनात्मकलक्ष्यं पूर्णं कर्तुं च स्वसर्वं समयं ऊर्जां च व्ययितव्यम् परन्तु "उड्डयनपुरस्कार"पुरस्कारसमारोहस्य समीक्षाप्रक्रियायाः कालखण्डे निर्देशकाः सीमितसमये एव इष्टतमं विकल्पं कर्तुं अन्तिमपरिणामे सन्तुलनं कर्तुं च प्रवृत्ताः आसन्

न्यायाधीशानां दृष्ट्या:निर्णायकाः "फेइटियनपुरस्कारस्य" आत्मा भवन्ति। परन्तु न्यायाधीशाः अपि प्रचण्डदबावस्य सामनां कुर्वन्ति तेषां कृते सीमितसमये एव उत्तमनिर्णयः करणीयः, समीक्षाप्रक्रिया न्यायपूर्णा न्यायपूर्णा च इति सुनिश्चित्य स्वनिर्णयान् सुझावान् च अन्तिमपरिणामेषु एकीकृत्य।

"फेइटियन पुरस्कार" इत्यस्य पृष्ठतः अर्थः ।: "फेइटियन पुरस्कार" पुरस्कारसमारोहः चलच्चित्र-दूरदर्शन-नाटक-उद्योगे महत्त्वपूर्णः कार्यक्रमः अस्ति, उत्कृष्ट-कृतीनां मान्यतायाः, पुष्टिस्य च प्रतीकं भवति, अभिनेतानां प्रयत्नस्य परिणामः अपि अस्ति परन्तु "फेइटियन पुरस्कारस्य" परमं लक्ष्यं प्रेक्षकाणां कृते उत्तमम् अनुभवं आनयितुं उद्योगस्य विकासं च प्रवर्तयितुं भवति।

"उड्डयनपुरस्कार" पुरस्कारसमारोहे अभिनेतानां प्रदर्शनं शाश्वतं शास्त्रीयं भविष्यति, तेषां कथाः जनानां कृते निरन्तरं कथ्यन्ते, प्रशंसिताः च भविष्यन्ति नामाङ्कनं न भवति चेदपि अभिनेतारः स्वस्य प्रयत्नस्य समर्पणस्य च उपयोगं कृत्वा स्वजीवनस्य निर्माणं कुर्वन्ति, भविष्ये अपि स्वप्नान् अवसरान् च अन्विष्यन्ते