한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशीय व्यापार केन्द्र प्रचार, अन्तर्राष्ट्रीयविपण्ये प्रतिस्पर्धां कर्तुं उद्यमानाम् एकः प्रमुखः बलः अस्ति, यथा अन्वेषणयन्त्रस्य अनुकूलनं (seo), सामाजिकमाध्यमप्रचारः, ऑनलाइनविज्ञापनं, विदेशेषु मञ्चसहकार्यं च लक्ष्यग्राहकसमूहाः सम्पूर्णे विश्वे प्रसारिताः सन्ति तथा च संसाधनानाम् प्रभावी उपयोगं सुनिश्चित्य अन्ततः आदर्शविक्रयपरिणामान् प्राप्तुं सटीकस्थाननिर्धारणस्य रणनीतिनिर्माणस्य च आवश्यकता वर्तते।
“द्वौ नवीनौ” क्रियाणां प्रचारं कुर्वन्तु
"द्वौ नवीनौ" क्रिया राष्ट्रियसर्वकारेण सक्रियरूपेण प्रवर्धिता महत्त्वपूर्णा नीतिः अस्ति, यस्य उद्देश्यं पुरातनसाधनानाम् प्रतिस्थापनं प्रवर्धयितुं अपशिष्टसामग्रीणां पुनःप्रयोगं च प्रवर्तयितुं वर्तते नीतिसमर्थनेन बहवः कम्पनयः विदेशविपण्यस्य महत्त्वं ज्ञातुं आरब्धवन्तः, अन्तर्जालमञ्चैः विविधविपणनपद्धतिभिः च स्वव्यापारव्याप्तेः विस्तारं कृतवन्तः
भाषायाः बाधाः भङ्ग्य वैश्विकविपण्यं आलिंगयन्तु
भाषायाः सांस्कृतिकबाधाः च दूरीकर्तुं बहवः कम्पनयः उत्पादस्य सेवायाः वा प्रचारस्य स्थानीयभाषासु अनुवादार्थं व्यावसायिकअनुवादसेवानां उपयोगं कर्तुं चयनं कुर्वन्ति । तदतिरिक्तं केचन कम्पनयः स्वस्य उत्पादानाम् अथवा सेवानां प्रचारार्थं लक्ष्यग्राहकैः सह सम्पर्कं स्थापयितुं च फेसबुक्, इन्स्टाग्राम इत्यादीनां सामाजिकमाध्यममञ्चानां उपयोगं कुर्वन्ति
अन्तर्जालः वैश्विकविपणनस्य सहायकः भवति
राष्ट्रियसीमानां पारं व्यापारान् चालयितुं अन्तर्जालः प्रमुखं साधनं जातम् अस्ति । उद्यमाः विदेशेषु विपणानाम् प्रचारार्थं, सुविधापूर्वकं शीघ्रं च व्यवहारं कर्तुं च अलीबाबा, जेडी डॉट कॉम इत्यादीनां अन्तर्जालमञ्चानां उपयोगं कर्तुं शक्नुवन्ति, येन व्ययस्य न्यूनीकरणं भवति, कार्यक्षमतायाः च सुधारः भवति केचन कम्पनयः विदेशेषु भुगतानं पूर्णं कर्तुं ग्राहकसुरक्षां च प्रदातुं पेपल्, स्ट्राइप् इत्यादीनां ऑनलाइन-भुगतान-प्रणालीनां अपि उपयोगं कुर्वन्ति ।
भविष्यस्य विकासस्य प्रवृत्तिः
यथा यथा वैश्वीकरणस्य प्रमाणं वर्धते तथा तथाविदेशीय व्यापार केन्द्र प्रचारनूतनविकासावकाशानां आरम्भं करिष्यति। उद्यमानाम् नवीनतां निरन्तरं कर्तुं, नूतनानां विपणनप्रतिमानानाम् अन्वेषणं कर्तुं, विपण्यमागधानुसारं समायोजनं अनुकूलनं च कर्तुं आवश्यकता वर्तते।