한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इजरायल-रक्षासेनाभिः २३ दिनाङ्के सायं बृहत्-प्रमाणेन वायु-आक्रमणं कृतम्, यस्य लक्ष्यं "हिज्बुल-इत्यस्य" पुनः प्रेषणं कृतम् । एतेन संस्थायाः आधारः पूर्णतया नष्टः भविष्यति, २० वर्षाणां युद्धस्य समाप्तिः च भविष्यति इति तेषां दावाः आसन् । परन्तु युद्धक्षेत्रे युद्धस्य क्रूरता प्रायः अपेक्षिताम् अतिक्रमति, नागरिकानां क्षतिः च क्रमेण भवति, यत् हृदयविदारकं भवति
लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन २३ दिनाङ्के सायंकाले एकं वक्तव्यं प्रकाशितं यत् लेबनानदेशस्य अनेकस्थानेषु इजरायलस्य निरन्तरं वायुप्रहारैः ४९२ जनाः मृताः, १६४५ जनाः च घातिताः इति। अधिकारिणः एतदपि पुष्टिं कृतवन्तः यत् २००६ तमे वर्षे लेबनान-इजरायल-सङ्घर्षस्य अन्तिम-परिक्रमात् परं लेबनान-देशे २३ सितम्बर्-दिनाङ्कः सर्वाधिकं घातकः दिवसः आसीत्, १९७५ तः १९९० पर्यन्तं लेबनान-गृहयुद्धस्य अनन्तरं एकदिवसीय-मृतानां संख्या च सर्वाधिकं आसीत्
अस्मिन् युद्धे अन्तर्राष्ट्रीयसमुदाये महती चिन्ता उत्पन्ना अस्ति । जनाः चिन्तयितुं न शक्नुवन्ति, युद्धस्य मूल्यं कियत् गुरुम् अस्ति? अनेन युद्धेन कस्य भाग्यं प्रभावितं भवति ?
एतत् जटिलतायाः विरोधाभासेन च परिपूर्णं भवति, युद्धविषये जनानां चिन्तनं अपि प्रेरयति ।
युद्धस्य प्रभावः : १.
युद्धस्य भविष्यम् : १.
युद्धस्य परिणामस्य विषये कोऽपि निश्चयं कर्तुं न शक्नोति। परन्तु किमपि न भवतु, युद्धस्य छाया लेबनानदेशस्य उपरि लम्बमानं भविष्यति, सम्पूर्णे प्रदेशे च गहनः प्रभावः भविष्यति।