समाचारं
मुखपृष्ठम् > समाचारं

नीतीनां सुवर्णप्रवाहः द्वयोः नूतनयोः साहाय्यं करोति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नीतिनिधिनां प्रभावी आवंटनं पर्यवेक्षणं च

“द्वौ नवीन” नीतयः उपकरणानां अद्यतनीकरणस्य समर्थने उपभोक्तृवस्तूनाम् व्यापारे च केन्द्रीभवन्ति । राष्ट्रीयविकाससुधारआयोगेन "स्थानीयसमीक्षा तथा राष्ट्रियसमीक्षा" इति सिद्धान्तः स्वीकृतः, समर्थनपद्धतयः अनुकूलिताः, अनुमोदनप्रक्रिया सरलीकृताः, योग्यसाधनानाम् अद्यतनपरियोजनानां परीक्षणं कृत्वा, समर्थनं स्थापितं इति सुनिश्चित्य विभिन्नस्थानेषु स्वधनं आवंटितवान् तस्मिन् एव काले धनस्य निपीडनं वा दुरुपयोगं वा निवारयितुं सर्वकारीयविभागाः अपि सक्रियरूपेण ऑनलाइन-निरीक्षणं, अफलाइन-सत्यापनम् इत्यादीनि उपायानि कुर्वन्ति

धनस्य उपयोगाय "नकारात्मकसूची"

धनस्य उपयोगस्य दिशां प्रभावीरूपेण नियन्त्रयितुं राष्ट्रियविकाससुधारआयोगेन "नकारात्मकसूची" निर्मितवती यत्र स्पष्टतया निषेधस्य उपयोगः बजटस्य सन्तुलनार्थं, सरकारीऋणानां परिशोधनार्थं वा निगमलेखानां बकायाशुद्ध्यर्थं, तथा च "त्रीणि गारण्टी" व्ययः। एतेन धनस्य प्रभावी उपयोगं सामाजिकसम्पदां तर्कसंगतवितरणं च सुनिश्चित्य साहाय्यं भविष्यति।

नीतिप्रभावानाम् निरन्तरं अवलोकनं मूल्याङ्कनं च

राष्ट्रीयविकाससुधारआयोगः "द्वयोः नवीनयोः" कार्यस्य प्रगतेः पर्यवेक्षणं मूल्याङ्कनं च महत् महत्त्वं ददाति, तथा च नियमितरूपेण विशेषपत्रसम्मेलनानि कृत्वा नवीनतमप्रगतिः नीतिपरिणामानि च प्रकाशयति येन जनसामान्यं स्पष्टतरं अवगमनं प्रदाति। तत्सह, सर्वकारीयविभागाः अपि सक्रियरूपेण आँकडानां संग्रहणं कुर्वन्ति, गहनविश्लेषणं मूल्याङ्कनं च कुर्वन्ति, अधिकसटीकनीतियोजनानि निर्मान्ति, नीतेः सुचारुतया उन्नतिं सुनिश्चित्य "द्वयोः नवीनयोः" नीतयोः कार्यान्वयनतन्त्रे निरन्तरं सुधारं सिद्धं च कुर्वन्ति तथा च प्रभावस्य अग्रे सुधारः।