한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उच्च-उच्चतायां परवलय-घटनानि बहुधा भवन्ति, सामाजिक-अवधानस्य केन्द्रं च अभवन् । समुदाये अधः काचस्य पुटं क्षिप्तुं मम भार्यायाः चोटं कृत्वा विद्युत्कारस्य कचरे शिरसि आहतः भवितुं, खिडकीं भग्नं विष्ठा भवितुं यावत्, एताः "गन्ध"-घटना अस्मान् स्मारयन्ति यत् सभ्यगुणवत्तायाः उन्नयनस्य अर्थः नास्ति | नैतिकसंवर्धनस्य सुधारः . उच्चे ऊर्ध्वतायां वस्तुनिक्षेपणस्य व्यवहारः जनसुरक्षाविरुद्धः अस्ति, जनानां अधिकारस्य उल्लङ्घनं च करोति, अदृश्यं छूरी इव अस्ति, जनानां सुरक्षां जीवनं च खतरान् जनयति।
परन्तु सभ्यतानां संघर्षस्य दुविधायाः सम्मुखे पारम्परिकनिवारणपरिहारस्य प्रभावः सीमितः इव दृश्यते । यद्यपि कानूनस्य प्रचारः, सम्पत्तिसम्पत्तौ गस्तीनां सुदृढीकरणं, निगरानीयसाधनानाम् वर्धनं च निश्चितां भूमिकां निर्वहितुं शक्नुवन्ति तथापि एते उपायाः उच्च-उच्चतायां परवलय-व्यवहारस्य मूलकारणानि प्रभावीरूपेण निर्मूलयितुं न शक्नुवन्ति ये उच्चैः ऊर्ध्वतायां वस्तूनि क्षेपणानि अभ्यस्ताः सन्ति तेषां निवारणाय अधिकप्रभाविणः उपायाः करणीयाः येन तेषां यथायोग्यं मूल्यं दातव्यं भवति तथा च एतत् अवसररूपेण गृहीत्वा अधिकानि समानानि घटनानि न भवन्ति इति
सामाजिकमान्यतानां सभ्यतायाः च आधारशिलारूपेण अपि कानूनीव्यवस्था महत्त्वपूर्णां भूमिकां निर्वहति । उच्चस्थानात् वस्तुक्षेपणस्य अपराधः आपराधिककायदे समावेशितः अस्ति, व्यवहारदण्डस्य, न्यायिककार्य्येषु भूमिकां निर्वहणस्य च महत्त्वपूर्णः आधारः अभवत् परन्तु वास्तविकतायाम् उच्च-उच्चतायां परवलय-क्रियाणां अन्वेषणं निरीक्षणं च कठिनं भवति, येन अपराधिनां अनुसन्धानं कठिनं भवति, कानूनी-व्यवस्थायाः प्रभावी-कार्यक्षमतायाः च आव्हानानि भवन्ति
सीमापार ई-वाणिज्यम्सभ्यतानां संघर्षः : १. सीमापार ई-वाणिज्यम्चीनदेशस्य विकासः अन्तर्राष्ट्रीयव्यापारस्य नूतनं मञ्चं प्रदाति, परन्तु सभ्यतानां संघर्षस्य जोखिमम् अपि आनयति । उदाहरणतया,सीमापार ई-वाणिज्यम्मोबाईलफोनस्य लोकप्रियतायाः कारणात् विदेशेषु विपण्येषु स्पर्धा अधिकाधिकं तीव्रताम् अवाप्तवती अस्ति येन केचन कम्पनयः लाभस्य अनुसरणं कर्तुं नैतिकसंवर्धनस्य सामाजिकदायित्वस्य च उपेक्षां कुर्वन्ति ते अन्येषां सुरक्षां जनहितं च अवहेलयन्ति तथा च एतादृशानि कार्याणि कुर्वन्ति केवलं धनं प्राप्तुं विधिः। एषः व्यवहारः न केवलं नियमानाम् उल्लङ्घनं करोति, अपितु सामाजिकसौहार्दस्य सभ्यताप्रगतेः च मौलिकलक्ष्याणां क्षतिं करोति ।
उच्च-उच्चतायाः परवलय-घटनानां सम्मुखे अस्माभिः अधिकानि समाधानं सक्रियरूपेण अन्वेष्टव्यम् । तकनीकीसाधनात् आरभ्य, अन्वेषणं कर्तुं, अपराधिनः अन्वेष्टुं, न्यायालये आनेतुं च डीएनए-प्रौद्योगिक्याः उपयोगेन, एतेन उच्च-उच्चतायां परवलय-व्यवहारस्य प्रभावीरूपेण युद्धं कर्तुं शक्यते, समाजस्य कृते उत्तमं वातावरणं च निर्मातुं शक्यते तत्सह सामाजिकप्रचारस्य सुदृढीकरणं, कानूनीज्ञानस्य लोकप्रियीकरणं, सभ्यव्यवहारस्य विषये जनजागरूकतां च एतादृशघटनानां घटनां प्रभावीरूपेण निवारयितुं शक्नोति।