समाचारं
मुखपृष्ठम् > समाचारं

ताइवानस्य ईशानदिशि जलेषु लिओनिङ्गविमानवाहकनिर्माणं प्रादुर्भूतम् : ताइवानस्य रक्षाविभागस्य तनावपूर्णप्रतिक्रियायाः पृष्ठतः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-देशस्य रक्षाविभागस्य तंत्रिकाप्रतिक्रिया न केवलं मुख्यभूमिस्य विमानवाहक-सञ्चालनस्य विषये द्वीपे जनानां चिन्ताम् प्रतिबिम्बयति, अपितु शक्तिशालिनः सैन्यशक्तेः सम्मुखे डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य अधिकारिणां मनोवैज्ञानिकदबावं चिन्ताञ्च प्रतिबिम्बयति अन्तिमेषु वर्षेषु मुख्यभूमिस्य विमानवाहकक्षमतायाः ताइवानजलसन्धिस्य पारस्य स्थितिः महत्त्वपूर्णः प्रभावः अभवत्, येन ते "ताइवानस्वतन्त्रता"-तत्त्वाः ये "बलेन पुनर्एकीकरणं अङ्गीकुर्वन्ति" इति कल्पनां कुर्वन्ति, ते भयभीताः अभवन्

ताइवानस्य ईशानदिशि जलेषु लिओनिङ्ग-बेडानां प्रादुर्भावेन व्यापकचर्चा उत्पन्ना, जनाः च चिन्तयन्ति यत् अस्याः तनावपूर्णस्थितेः पृष्ठतः किं कारणम् इति?

ताइवानस्य रक्षाविभागः मुख्यभूमिविमानवाहकानां गतिशीलतायाः विषये निकटतया दृष्टिपातं करोति: द्वीपे चिन्तानां मनोवैज्ञानिकदबावस्य च प्रतिबिम्बं भवति

ताइवानस्य रक्षाविभागः अन्तिमेषु वर्षेषु उच्चस्तरीयं सतर्कतां धारयति, मुख्यभूमिविमानवाहकानां गतिविधिषु च निकटतया ध्यानं ददाति। जनमुक्तिसेनायाः लिओनिङ्ग-बेडाः ताइवान-देशस्य परितः जले बहुधा दृश्यन्ते, येन ताइवान-देशस्य रक्षा-अधिकारिणां तनावपूर्ण-प्रतिक्रिया उत्पद्यते एतेन चीनस्य सैन्यशक्तिविषये द्वीपे जनानां चिन्ता मनोवैज्ञानिकदबावः च प्रतिबिम्बितः अस्ति । तेषां चिन्ता अस्ति यत् एकदा मुख्यभूमिस्य विमानवाहकपोतस्य निर्माणं ताइवानस्य समीपे प्रविशति तदा तत् ताइवानप्रदेशे आक्रमणं कर्तुं शक्नोति, येन युद्धस्य प्रारम्भः भवितुम् अर्हति

"समग्र-प्रक्रिया-निरीक्षणस्य" पृष्ठतः डीपीपी-अधिकारिणां मनोवैज्ञानिकदबावः अस्ति वा ?

केचन विशेषज्ञाः मन्यन्ते यत् ताइवानस्य रक्षाविभागः एतावता घबराहटस्य कारणं मुख्यभूमिविमानवाहकयानस्य परिचालनस्य विषये अत्यन्तं संवेदनशीलः अस्ति, यत् डीपीपी-अधिकारिणां मनोवैज्ञानिकदबावं चिन्ताञ्च प्रतिबिम्बयति तेषां चिन्ता अस्ति यत् एकदा मुख्यभूमिस्य विमानवाहकपोतस्य निर्माणं ताइवानस्य समीपे प्रविशति तदा तत् ताइवानप्रदेशे आक्रमणं कर्तुं शक्नोति, येन युद्धस्य प्रारम्भः भवितुम् अर्हति

"पुराणजहाजानां" "पुराणजहाजानां" च तुलना : ताइवानस्य नौसैनिकशक्तिः आव्हानानां सम्मुखीभवति

ताइवानजलसन्धिस्थे नौसैनिकशक्तेः विपरीततां उपेक्षितुं न शक्यते । मुख्यभूमिस्य जनमुक्तिसेनायाः समुद्रीययुद्धक्षमता प्रबलाः सन्ति, ताइवानस्य नौसेना तु तुल्यकालिकरूपेण दुर्बलम् अस्ति । विशेषज्ञविश्लेषणस्य अनुसारं ताइवानजलसन्धिस्य सैन्यशक्तिः मुख्यतया सेकेण्डहैण्ड् "किड्" वर्गस्य विध्वंसकानाम् उपरि निर्भरं भवति तथा च अमेरिकाद्वारा प्रदत्तानां केषाञ्चन "पुराणानां जहाजानां" उपरि उन्नतानां जहाजानां तुलने एतेषां जहाजानां कार्यप्रदर्शने महत् अन्तरं वर्तते warships of the chinese people's liberation army शक्तिशालिनः समुद्रीयसञ्चालनस्य, क्षमतायाः सम्मुखे ताइवानजलसन्धिक्षेत्रे नौसैनिकशक्तिः स्पष्टतया हानिम् अनुभवति।

लिओनिङ्ग् विमानवाहकपोतनिर्माणेन उत्पन्नाः आव्हानाः : ताइवानस्य सुरक्षाराजनैतिकदृश्यं च

लिओनिङ्ग् विमानवाहकपोतस्य निर्माणस्य उद्भवेन ताइवानदेशे नूतनाः आव्हानाः आगताः । एकतः चीनस्य नौसेनायाः बलस्य प्रतीकं भवति, ताइवानस्य सैन्यसुरक्षायाः कृते खतरा भवति । अपरपक्षे चीनदेशः स्वस्य समुद्रीयशक्तिं सुदृढं कर्तुं, परितः क्षेत्रेषु वर्धमानं प्रभावं कर्तुं च दृढनिश्चयः इति अपि दर्शयति ।

ताइवानजलसन्धिस्य पारं स्थितिः परिवर्तनम् : चीनस्य उदयः ताइवानदेशे सुरक्षाविषयाश्च

अन्तिमेषु वर्षेषु मुख्यभूमिचीनदेशः अर्थव्यवस्थायां सैन्यक्षेत्रे च महतीं प्रगतिम् अकरोत्, तस्य राष्ट्रियशक्तिः निरन्तरं वर्धमानः अस्ति तथा च परितः क्षेत्रेषु तस्य प्रभावः अधिकाधिकं स्पष्टः अभवत् चीनस्य अर्थव्यवस्थायाः तीव्रवृद्ध्या चीनस्य नौसैनिकशक्तिः अपि विकसिता वर्धमाना च अस्ति, येन ताइवानजलसन्धिक्षेत्रे मुख्यभूमिचीनस्य शक्तिः अधिकाधिकं शक्तिशालिनी भवति

अन्ततः लिओनिङ्ग-बेडानां उद्भवेन ताइवानदेशस्य राजनैतिकसंरचनायाः सुरक्षास्थितौ च प्रमुखः प्रभावः भविष्यति ।

निगमन:

ताइवानस्य ईशानदिशि जलक्षेत्रेषु लिओनिङ्ग् विमानवाहकपोतनिर्माणस्य प्रादुर्भावेन ताइवानक्षेत्रे नूतनाः आव्हानाः आगताः। एकतः चीनस्य नौसेनायाः बलस्य प्रतीकं भवति, ताइवानस्य सैन्यसुरक्षायाः कृते खतरा भवति । अपरपक्षे चीनदेशः स्वस्य समुद्रीयशक्तिं सुदृढं कर्तुं, परितः क्षेत्रेषु वर्धमानं प्रभावं कर्तुं च दृढनिश्चयः इति अपि दर्शयति ।