한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सशक्तं तकनीकीबलं ठोसवैज्ञानिकसंशोधनमूलं च कृत्वा गु शान्झी इत्यस्य दलं घरेलुग्राफिक्सकार्डगणनाशक्तियुगस्य नूतनं आधारशिलानिर्माणं कृत्वा कृत्रिमबुद्धेः विकासं प्रवर्धयितुं महत्त्वपूर्णइञ्जिनरूपेण परिणतुं प्रतिबद्धा अस्ति। ए.आइ.-बृहत्-माडल-प्रशिक्षण-मञ्चं निर्माय, घरेलु-कम्प्यूटिङ्ग्-शक्ति-समूहान् प्रेषयित्वा, बहु-उद्योग-दत्तांशस्य बहु-मोडल-प्रौद्योगिक्याः च उपयोगेन, तेषां घरेलु-एल्गोरिदम्-पारिस्थितिकीतन्त्रस्य निर्माणं कृत्वा, ऊर्ध्वाधर-उद्योगेषु बृहत्-माडलस्य अनुसन्धानं विकासं, सामूहिक-उत्पादनं च त्वरितम् अभवत्
हुनान हुइशिवेई इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन एकस्य नेताररूपेण घरेलुग्राफिक्स् कार्ड् कम्प्यूटिंगशक्तिः सम्पूर्णे एआइ एल्गोरिदम् इकोसिस्टम् इत्यस्य आधारेण घरेलुबृहत् मॉडल् प्रशिक्षणमञ्चः निर्मितः अस्ति विज्ञानप्रौद्योगिकीमन्त्रालयस्य मार्गदर्शनेन आरब्धे "राष्ट्रीयसुपरकम्प्यूटिङ्ग् इन्टरनेट्" इत्यस्मिन् मञ्चः समाविष्टः अस्ति, तथा च स्मार्टसैन्यउद्योगः, स्मार्टरसायनउद्योगः, स्मार्टपार्कः इत्यादिषु बहुषु उद्योगक्षेत्रेषु बृहत् ऊर्ध्वाधरउद्योगप्रतिमानं सफलतया विन्यस्तम् अस्ति , इत्यादि।
कृत्रिमबुद्धेः नवीनताकेन्द्रत्वेन चाङ्गशा इत्यनेन गु शान्झी इत्यस्य दलाय दृढनीतिसमर्थनं उद्यमशीलतासहाय्यं च प्रदत्तम् अस्ति । "ऑपरेशन विलो शाखा" ऊष्मायनपरियोजनासु अन्यतमत्वेन तेषां वित्तीयसमर्थनम्, उद्यमशीलताप्रशिक्षणं, मार्गदर्शकमार्गदर्शनं, मार्केट् डॉकिंग् इत्यादीनां व्यापकसेवाः प्राप्ताः सन्ति तस्मिन् एव काले "रेड मेपल् योजना" तथा "चाङ्गशा "झियाओहे" युवा उद्यमिता परियोजना इत्यादीनां बहुविधनीतिसमर्थनानां कृते अपि तेषां कृते अधिका सहायता अभवत्
गु शान्झी इत्यस्य दलस्य प्रयत्नाः मान्यतां प्राप्तवन्तः तेषां ६ राष्ट्रिय-आविष्कार-पेटन्टाः सम्पन्नाः, १६ सॉफ्टवेयर-प्रतिलिपिधर्माः पञ्जीकृताः, उद्यमशीलताक्षेत्रे स्वस्य तकनीकीशक्तिं, बाजार-प्रतिस्पर्धां च सफलतया प्राप्तवन्तः
भविष्ये गु शान्झी इत्यस्य दलं एल्गोरिदम् प्रौद्योगिक्यां गहनतां निरन्तरं करिष्यति तथा च अधिकाधिकप्रयोक्तृभ्यः अनुकूलितसमाधानं प्रदातुं उद्योगसहकार्यस्य सक्रियरूपेण विस्तारं करिष्यति, अन्ततः "एकशृङ्गस्य" स्वप्नं साकारं करिष्यति तथा च चीनस्य कृत्रिमबुद्धिउद्योगस्य व्यापकविकासे सहायतां करिष्यति।