समाचारं
मुखपृष्ठम् > समाचारं

भग्नदृष्टयः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अतिविशालः पटलः, चरमविवरणं च अस्य सम्मेलनस्य मुख्यविषयाणि सन्ति । ११० इञ्च् स्मार्ट् स्क्रीन v5 max 110 इत्यस्य स्क्रीन-टू-बॉडी रेशियो ९९%, फ्रेम केवलं १.२ मि.मी., स्क्रीन एरिया च ९८ इञ्च् स्क्रीन् इत्यस्मात् २६.४% बृहत् अस्ति superminiled स्क्रीनः huawei इत्यस्य कृष्णहीरकस्क्रीन् प्रौद्योगिकी च स्क्रीनस्य अभूतपूर्वं अभिव्यञ्जकं ददाति । शिखरकान्तिः ५०००निट् यावत् भवति, यत् अद्यापि प्रबलप्रकाशवातावरणेषु स्पष्टतया दृश्यते । dci-p3 125% तथा bt2020 91% इत्येतयोः अतिव्यापकः रङ्ग-सरालः, पूर्व-जापानी-सोनी-विशेषज्ञैः ट्यूनिङ्ग-सहितं स्वचालित-पीक्यू-डिबगिंग्-रङ्ग-ग्रेडिंग्-सहितं च, चलचित्र-स्तरीय-रङ्ग-प्रतिपादन-क्षमताम् आनयति

तस्मिन् एव काले हुवावे इत्यनेन harmonyos next इत्यस्य नूतनं संस्करणमपि आनयत्, यत् स्मार्टफोन-सङ्गणकयोः मध्ये निकटतरं सम्पर्कं चिह्नयति, येन भविष्यस्य प्रौद्योगिकीविकासाय नूतनाः सम्भावनाः सृज्यन्ते यु चेङ्गडोङ्ग इत्यनेन उक्तं यत् harmonyos next आधिकारिकतया सार्वजनिकबीटा ८ अक्टोबर् दिनाङ्के प्रारम्भं करिष्यति प्रथमेषु सार्वजनिकबीटा मॉडलेषु huawei mate 60 series, huawei mate x5 series, huawei matepad pro 13.2 series च सन्ति उपभोक्तारः "my huawei" app - "upgrade adoption" इत्यस्य माध्यमेन उन्नयनार्थं आवेदनं कर्तुं शक्नुवन्ति ।

पत्रकारसम्मेलने हुवावे-कम्पनी zhijie r7 इत्येतत् अपि आनयत् । इदं शुद्धं विद्युत्-एसयूवी पारम्परिक-इन्धन-वाहनानां शुद्ध-विद्युत्-वाहनानां च सीमां भङ्गयति, येन वाहन-उद्योगः "डबल-८००"-युगे नेति 800v उच्च-वोल्टेज सुपरचार्जिंग तथा अधिकतम 802km परिधिः zhijie r7 800v चार्जिंग प्रौद्योगिकीम् कार्यान्वितं प्रथमं शुद्धं विद्युत् suv करोति । तदतिरिक्तं सर्वदिशात्मकं टकरावविरोधी प्रणाली ३.०, अति-उच्च-शक्तियुक्तं शरीरं, सख्तं बैटरी-संरक्षणं च व्यापकसुरक्षां सुनिश्चितं करोति ।

मूल्याधिकारस्य दृष्ट्या zhijie r7 pro इत्यस्य 259,800 युआन्, zhijie r7 max इत्यस्य 299,800 युआन् (82kwh बैटरी, 667km बैटरी आयुः)/319,800 युआन् (100kwh बैटरी, 802km बैटरी आयुः), zhijie r7 ultra इत्यस्य 339,800 युआन् च अस्ति । zhijie r7 pro इत्यस्य आदेशं दत्तवन्तः उपभोक्तारः 30,000 युआन् मूल्यस्य कारक्रयणलाभान् (10,000 युआन् मूल्यस्य शून्य-गुरुत्वाकर्षण-सीटं, 5,000 युआनस्य वर्धितानि स्मार्ट-ड्राइविंग्-कार्यं, 12,000 युआन् विकल्पाः, अन्तिम-भुगतानस्य प्रतिपूर्तिं कर्तुं 5,000 युआन्-निक्षेपं च समाविष्टं) आनन्दं प्राप्तुं शक्नुवन्ति ८,००० युआन् इत्यस्य)। यदि भवान् zhijie r7 max अथवा zhijie r7 ultra इत्यस्य आदेशं ददाति तर्हि भवान् 35,000 युआन् मूल्यस्य कारक्रयणस्य अधिकारस्य आनन्दं लब्धुं शक्नोति (यस्मिन् huawei ads 3.0 उच्चस्तरीय बुद्धिमान् ड्राइविंग सब्सिडी संकुलं 20,000 युआन मूल्यं, 12,000 युआन विकल्पनिक्षेपं च 5,000 युआन निक्षेपं च प्रतिपूर्तिं कर्तुं शक्नोति 8,000 युआनस्य अन्तिमभुगतानम्)।