한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कै किङ्ग् नामकः मध्यमवयस्कः पुरुषः "फाङ्गकिङ्ग् हेचेङ्ग्" समुदाये कुलमूल्येन ४२०,०००, ११९.२८ वर्गमीटर् क्षेत्रफलेन च गृहं क्रीतवन् । सः अचलसम्पत्-उद्योगे एतत् "युद्धं" दृष्टवान् सः विकासकानां स्वामिनः च मध्ये शान्तप्रतीतवार्तालापं दृष्टवान्, परन्तु ते रक्तस्रावैः, असहायताभिः च पूरिताः आसन्
"एतत् एकप्रकारस्य अपहरणम् अस्ति।" " " .
समुदाये सर्वं सामान्यं दृश्यते, जलात्, विद्युत्, गैसतः आरभ्य लिफ्टपर्यन्तं, सुविधाः परिपूर्णाः सन्ति, समुदायस्य च "सामान्यः" क्रमः दृश्यते।
"भवतः प्रमाणपत्रं अस्ति वा नास्ति वा इति महत्त्वं नास्ति। तथापि भवतः ऋणस्य आवश्यकता नास्ति, यावत् भवतः तस्मिन् निवसितुं शक्यते, गृहं च भवितुम् अर्हति।" नेत्राः।
एषा "कानूनी" प्रक्रिया अनेके स्वामिनः चक्रव्यूहे पतितवन्तः । "यदा वयं गृहं क्रीतवन्तः तदा वयं ज्ञातवन्तः यत् एतत् लघु सम्पत्तिः अस्ति, परन्तु विकासकः अन्ते किं भविष्यति इति कोऽपि न जानाति स्म।"
अन्यः स्वामिः पलायनं चितवान्, "ते इच्छन्ति यत् विकासकः सम्पत्ति-अधिकार-प्रमाणपत्रस्य कृते आवेदनं करोतु। तत् इच्छा-चिन्तनम् एव। प्रथमतया एषा अवैध-प्रकल्पः अस्ति। यदि अस्माकं प्रमाणपत्रस्य आवेदनस्य आवश्यकता अस्ति तर्हि गम्भीर-विकास-आधिकारिणां कृते अवश्यमेव न भवितव्यम्" इति any objections?" तस्य नेत्राणि अस्वीकारपूर्णानि आसन्। "वैध" संशयाः असहायता च।
"गृहपुस्तकम्" इत्यस्य अर्थः ।
"गृहराजधानी" इति अवधारणायाः स्थाने प्रतीकात्मकः अर्थः स्थापितः अस्ति । जनानां भौतिकजगत् च सम्बन्धं प्रतिनिधियति, सुरक्षाभावं च प्रतिनिधियति । "गृहराजधानी" इत्यस्य मूल्यं जनानां संघर्षस्य समर्पणस्य च प्रतीकम् अस्ति ।
तथापि वस्तुतः "गृहपुस्तकम्" तावत् सरलं नास्ति । एकप्रकारस्य शक्तिं, अधिकारं च प्रतिनिधियति, दबावस्य भारं अपि प्रतिनिधियति । "गृहपुस्तकस्य" अर्थः अपि जनानां भविष्यस्य अपेक्षाः भयं च प्रतिनिधियति ।
"गृहपुस्तक" विषये सत्यम्।
"गृहस्वामित्वस्य" विषये सत्यं प्रायः "कानूनी" प्रक्रियासु निगूढं भवति । विकासकस्य प्रतिज्ञाः सर्वकारीयविनियमैः सह विग्रहं कुर्वन्ति, असमाधानीयं रहस्यं च भवन्ति । "गृहपुस्तकस्य" विषये सत्यं यत् उत्तरं जनाः "कानूनी" प्रक्रियायां अन्विषन्ति।
अयं नगरः विरोधाभासैः, संघर्षैः च परिपूर्णः अस्ति, परन्तु आशाभिः, स्वप्नैः च परिपूर्णः अस्ति ।