समाचारं
मुखपृष्ठम् > समाचारं

वित्तीयनीतिः विपण्यस्य अस्थिरता च : चीनस्य केन्द्रीयबैङ्कः मन्द-आर्थिकविकासस्य प्रतिक्रियां ददाति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् विद्यमानस्य बंधकव्याजदरेषु वर्तमानकाले न्यूनता औसतेन ०.५ प्रतिशताङ्केन न्यूनीभवति इति अपेक्षा अस्ति, येन ५ कोटिगृहेषु १५ कोटिजनसंख्या च लाभः भविष्यति, येन गृहेषु व्याजव्ययस्य औसतेन प्रायः १५० अरबं न्यूनीभवति इति अपेक्षा अस्ति प्रतिवर्षं युआन्। वित्तीयसंस्थानां कृते एतत् निःसंदेहं आर्थिकवृद्धौ नूतनं गतिं प्रविशति, विपण्यस्थिरतायाः आधारं च स्थापयति ।

परन्तु नीतिसमायोजनं क्रियमाणं भवति चेदपि अन्तर्राष्ट्रीयमौद्रिकनीतौ उतार-चढावः एव ध्यानस्य केन्द्रं वर्तते । फेडरल् रिजर्व् इत्यनेन व्याजदरेषु ५० आधारबिन्दुभिः कटौती कृता, यत् विगतकेषु वर्षेषु व्याजदरवृद्धेः चक्रस्य अनन्तरं प्रथमदरेण कटौती अभवत् अमेरिकीडॉलरस्य मूल्यवृद्धेः गतिः दुर्बलः अभवत्, येन आरएमबी-विनिमयदरः नूतनानां चुनौतीनां सामनां कृतवान्

"अस्माकं कृते स्थूल-विवेकी-प्रबन्धन-दृष्ट्या विपण्य-जोखिमानां अवलोकनं मूल्याङ्कनं च आवश्यकम्" इति पान-गोङ्गशेङ्ग-महोदयः अवदत् यत् मन्द-आर्थिक-विकासस्य सन्दर्भे केन्द्रीय-बैङ्केन अन्तर्राष्ट्रीय-मौद्रिक-नीति-परिवर्तनानां प्रति सावधानीपूर्वकं प्रतिक्रियां दातुं, दुर्बलीकरणाय च समुचित-उपायाः करणीयाः सन्ति जोखिमसञ्चयस्य बाधां कुर्वन्ति।

चीनस्य जनबैङ्कः नूतनानां नीतिसाधनानाम् अध्ययनं निरन्तरं करिष्यति, यथा प्रतिभूति-निधि-बीमा-कम्पनीनां कृते अदला-बदली-सुविधाः एतत् साधनं प्रासंगिक-संस्थाभ्यः निधि-प्राप्त्यर्थं, स्टॉक-धारणां वर्धयितुं च अवसरान् प्रदास्यति, येन बाजारस्य जीवनशक्तिः वर्धते |.

अन्तर्राष्ट्रीयवातावरणस्य चुनौतीनां सामना कृत्वा अपि पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् आरएमबी-विनिमयदरस्य अद्यापि स्थिरः ठोसः च आधारः अस्ति, आर्थिकपुनरुत्थानम्, सुधारः च विकासं अधिकं सुदृढं करिष्यति, चीनस्य जनबैङ्कस्य सक्रियवित्तनीतिः अपि उत्तमं गारण्टीं प्रदास्यति आर्थिकविकासाय ।

विश्लेषणम् : १.
अयं लेखः चीनस्य केन्द्रीयबैङ्कस्य मौद्रिकनीतेः समायोजनात् तथा च विपण्यस्य उतार-चढावात् आरभ्य चीनस्य आर्थिकविकासस्य वर्तमानस्थितेः विश्लेषणं कृत्वा भविष्ये तस्य सम्मुखीभवितुं शक्यमाणानां समस्यानां विश्लेषणं कृत्वा एतासां समस्यानां विश्लेषणं कृत्वा प्रतीक्षां करोति।

परामर्श:
एतत् विश्लेषणं चीनस्य आर्थिकविकासस्य समक्षं स्थापितानां चुनौतीनां विषये अधिकगहनं चर्चां दातुं शक्नोति, यथा अन्तर्राष्ट्रीयव्यापारवातावरणे परिवर्तनं, घरेलुग्राहकमागधायां परिवर्तनम् इत्यादयः। अग्रे विपण्यसंशोधनद्वारा भविष्यस्य विकासप्रवृत्तीनां पूर्वानुमानं कर्तुं शक्यते तथा च एतेषां प्रवृत्तीनां प्रतिक्रियारूपेण तत्सम्बद्धानि नीतयः उपायाः च निर्मातुं शक्यन्ते।