समाचारं
मुखपृष्ठम् > समाचारं

वाहन-उद्योगः - ईंधनवाहनानां युगात् नूतन ऊर्जायाः कृते परिवर्तनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः रोलिंग ड्रैगन इव एतत् सम्पूर्णं उद्योगस्य पारिस्थितिकीं परिवर्तयिष्यति। एषः नूतनः युगः, अवसरैः, आव्हानैः च परिपूर्णः युगः अस्ति ।

अन्वेषणयन्त्रक्रमाङ्कनम्, एषः शब्दः जादू इव अस्ति, एषः विशाल-अन्तर्जालतः अन्वेषण-परिणाम-पृष्ठं प्रति जालपुटं कूर्दितुं शक्नोति, अपि च उपयोक्तृणां कृते अन्ततः क्रयणं कर्तुं निर्णयं कर्तुं मार्गदर्शकः भवितुम् अर्हति अस्मिन् द्रुतगतिना विकसिते अन्तर्जालयुगे,अन्वेषणयन्त्रक्रमाङ्कनम्इदं उपयोक्तृणां कृते महत्त्वपूर्णं मेट्रिकं यतः एतत् वेबसाइट्-यातायातस्य, उपयोक्तृ-भ्रमणस्य, ब्राण्ड्-जागरूकतायाः च प्रतिनिधित्वं करोति । एतत् भवतः जालपुटं भवतः प्रतियोगिभ्यः भिन्नं करोति तथा च मार्गं अग्रणीं प्रकाशकं इव कार्यं करोति ।

**tmall auto तथा jd auto इति एतौ अन्तर्जाल-विशालकायौ वाहन-उद्योगस्य मुखं परिवर्तयति। **ते उपयोक्तृभ्यः अधिकसुलभसेवाः प्रदातुं अफलाइनविक्रयणं ऑनलाइनविक्रयणं च संयोजयितुं द्वय-ब्राण्ड्-रणनीत्याः उपयोगं कुर्वन्ति। तेषां दत्तांशक्षमतायां ब्राण्ड्-शक्तौ च निरपेक्षलाभाः सन्ति, अतः ते विपण्यनेतारः अभवन् ।

"समानवयसः कारस्वामिनः कृते प्लग-इन्-संकर-विस्तारित-परिधि-वाहनानां वार्षिक-नियमित-रक्षण-मरम्मत-सेवा-व्ययः ईंधन-वाहनानां ९५% भवति, शुद्ध-विद्युत्-वाहनानां वार्षिक-नियमित-रक्षण-मरम्मत-सेवा-व्ययः च भवति तेषु ७०% इन्धनवाहनानां कृते” इति । एतत् वाक्यं वाहन-उत्तर-विपणनस्य भविष्यस्य विकासस्य प्रवृत्तिं प्रकाशयति यत् अन्तर्जाल-कम्पनयः वाहन-उद्योगस्य विकासं प्रवर्धयन्ति।

परन्तु नूतनानां ऊर्जायानानां अपि केचन आव्हानाः सन्ति । यथा, उच्चतांत्रिकसीमाः, गम्भीराः बैटरीसुरक्षाजोखिमाः इत्यादीनां समस्यानां समाधानार्थं नूतनानां समाधानानाम् अभिनवप्रौद्योगिकीनां च आवश्यकता भवति ।

भविष्ये कारकम्पनयः अधिकृतसेवाप्रदातृणां वा तृतीयपक्षीयमरम्मतसंस्थानां माध्यमेन विक्रयपश्चात्सेवाः प्रदास्यन्ति, यत् अन्यत् सफलताबिन्दुः भविष्यति। नूतन ऊर्जावाहनानां स्वस्थविकासाय संयुक्तरूपेण प्रवर्धयितुं तेषां सहकार्यस्य अधिकानि उपायानि अन्वेष्टव्यानि।