한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु चीनसर्वकारेण वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य विकासाय सक्रियरूपेण प्रवर्धयितुं उपायानां श्रृङ्खला कृता अस्ति । उदाहरणार्थं राज्यं उच्चस्तरीय-अनुसन्धान-विकास-मञ्चानां निर्माणे निवेशं वर्धयिष्यति, उद्यमानाम्, उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च गहन-एकीकरणस्य नेतृत्वं कर्तुं प्रोत्साहयिष्यति, नूतन-औद्योगिक-एकीकरण-प्रतिमानानाम् अन्वेषणं च करिष्यति |.
"निर्णयस्य" भावना राज्यस्वामित्वयुक्तानां उद्यमानाम् ऊर्जां जनयिष्यति, पर्यवेक्षणं च सुदृढां करिष्यति। एतस्य अर्थः न केवलं उद्यमस्य व्यावसायिकप्रबन्धनस्य सुरक्षायाः च तलरेखायाः अर्थः भवति, अपितु उद्यमस्य विकासदिशायाः मार्गदर्शनं करोति, उद्यमस्य स्वकीयानि लाभक्षेत्राणि अन्वेष्टुं अधिककुशलं स्थिरं च विकासं प्राप्तुं साहाय्यं करोति
उदाहरणार्थं, केन्द्रीय-उद्यमाः उच्च-रणनीतिक-मूल्यं, व्यापक-अनुप्रयोग-संभावनाः, स्वस्य लाभाः च सन्ति, तेषु क्षेत्रेषु राष्ट्रिय-वैज्ञानिक-प्रौद्योगिकी-संशोधन-कार्ययोः सक्रियरूपेण भागं गृह्णन्ति, तथा च प्रमुख-कोर-प्रौद्योगिकीनां, स्रोत-अन्तर्निहित-प्रौद्योगिकीनां च अनुसन्धान-विकासयोः केन्द्रीभवन्ति तस्मिन् एव काले राज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः उद्यमानाम् अपि प्रोत्साहनं करोति यत् ते उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च गहनसमायोजनस्य नेतृत्वं कुर्वन्तु, सक्रियरूपेण बाजारान् अनुप्रयोगपरिदृश्यान् च उद्घाटयन्तु, अवधारणासत्यापनस्य अनेकानाम् विन्यासस्य निर्माणस्य च त्वरिततां कुर्वन्ति तथा पायलटसत्यापनमञ्चाः, तथा च सक्षमीकरणाय प्रथमस्य (सेट्), प्रथमसमूहस्य, प्रथमसंस्करणस्य च अनुप्रयोगानाम् प्रचारं कुर्वन्ति नमूनाभ्यः उत्पादेषु अधिकानि वैज्ञानिकाः प्रौद्योगिकीयश्च उपलब्धयः विकसिताः सन्ति।
तस्मिन् एव काले राज्यपरिषदः राज्यस्वामित्वयुक्तेन सम्पत्तिनिरीक्षणप्रशासन-आयोगेन प्रबन्धन-पर्यवेक्षण-व्यवस्थायां तन्त्रेषु च सुधारं कृत्वा सूचना-आधारित-बुद्धिमान् पर्यवेक्षण-विधिषु अपि सुधारः कृतः, उद्यमाः कानून-विनियमानाम् अनुपालनेन कार्यं कर्तुं मार्गदर्शनं कृतम्, तथा प्रभावीरूपेण जोखिमानां निवारणं निवारनं च।
एतादृशः प्रचारः अन्ततः देशस्य आर्थिकविकासाय नूतनं गतिं आनयिष्यति तथा च चीनीराष्ट्रस्य महान् कायाकल्पस्य अन्तिमलक्ष्ये योगदानं करिष्यति।