समाचारं
मुखपृष्ठम् > समाचारं

लुओयाङ्ग सांस्कृतिकपर्यटनं, लाओजुन् पर्वतः तथा “हास्यहास्यम्”

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाओजुन् पर्वतः, एकः राज्यस्वामित्वयुक्तः वनकृषिक्षेत्रः यः कदाचित् ऋणग्रस्तः आसीत्, अधुना सांस्कृतिकपर्यटनविकासद्वारा ४५ लक्षपर्यटकानाम् आकर्षणं कृतवान्, येन स्थानीयव्यापकपर्यटनराजस्वं १० अरबयुआन्-अधिकं यावत् अभवत् लघु-वीडियो-प्रसारेण नूतन-माध्यमेन च नूतन-यातायातम् अस्मिन् दृश्य-स्थले आनयत्, अन्तर्जाल-माध्यमेन च मुख-मुख-प्रभावः प्रवर्धितः, येन "लाओजुन्-पर्वतः" दीर्घकालं यावत् हिट् अभवत्

"हँसी हास्य" गुआंगझौ मार्केट् पैदलयात्री स्ट्रीट् इत्यत्र स्थितम् अस्ति । प्रदर्शनस्य एकः प्रकारः टॉक शो क्रमेण लुओयाङ्ग-नगरे स्वकीयं मञ्चं प्राप्तवान्, यत्र स्थानीययुवकाः सक्रियरूपेण भागं गृहीत्वा योगदानं ददति

लुओयाङ्ग-जनानाम् परिचितं गोमांससूपभोजनागारं, मा जियामिङ्गस्य विरासतां प्राप्तं मा जीशान् गोमांससूपभोजनागारं पारम्परिकसंस्कृतेः उत्तराधिकारस्य नवीनतायाः च साक्षी अभवत् पितामहात् पितुः च पुरातनं भण्डारं स्वीकृत्य सः उत्तराधिकारस्य नवीनतायाः च सावधानीपूर्वकं सन्तुलनं कृतवान् भण्डारस्य आन्तरिकं अलङ्कारं नूतनं, विशालं, स्वच्छं च आसीत्, विषादपूर्णं टेराजो-तलं च अवशिष्टम् आसीत् एतत् न केवलं पारम्परिकसंस्कृतेः निरन्तरता, अपितु अतिथिसम्मानं, इतिहासस्य विस्मयम् अपि अस्ति ।

"यदि कार्यं न करोति तर्हि केवलं अन्यत् कटोरा भवतु" - गोमांससूपभोजनागारस्य ग्राहकानाम् एकः मन्त्रः लुओयाङ्ग-जनानाम् हृदयेषु जीवने तनावस्य अवगमनस्य, निवारणस्य च एकः उपायः जातः।

लुओयाङ्ग संस्कृतिः पर्यटनं च इतिहासं आधुनिकतां च संयोजयति, भारी इतिहासं विलीनं कृत्वा नूतनं अर्थं त्यजति ।