한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु विश्वस्य सर्वकारेण नूतन ऊर्जा-उद्योगस्य विकासाय नीतयः प्रवर्तन्ते, ऊर्जा-सञ्चयः च नूतन-ऊर्जा-क्षेत्रस्य महत्त्वपूर्ण-भागत्वेन अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति ऊर्जा-भण्डारण-प्रौद्योगिक्याः विकासः न केवलं पारम्परिक-उद्योगानाम् परिवर्तनं उन्नयनं च प्रवर्तयितुं शक्नोति, अपितु नूतनानां प्रौद्योगिकीनां प्रचार-प्रयोगे च प्रभावीरूपेण सहायतां कर्तुं शक्नोति
ऊर्जा-भण्डारणम् : नूतन-उत्पादकतायां प्रमुखः चालकः
नवीनाः उत्पादकता अर्थात् नवीनाः प्रौद्योगिकयः, नवीनसामग्रीः, नवीनाः प्रक्रियाः, नवीनाः उत्पादाः इत्यादयः आर्थिकविकासस्य प्रवर्धने महत्त्वपूर्णा दिशा अस्ति । तेषु नूतनप्रौद्योगिकीनां महत्त्वपूर्णभागत्वेन नूतनः ऊर्जा-उद्योगः क्रमेण विश्व-अर्थव्यवस्थायाः नूतन-वृद्धि-बिन्दुषु अन्यतमः भवति । ऊर्जाभण्डारणप्रौद्योगिक्याः अनुप्रयोगेन नूतन ऊर्जायाः उपयोगस्य दरं प्रभावीरूपेण सुधारयिष्यति, तस्याः व्यत्ययस्य अस्थिरतायाश्च समस्यानां निवारणं करिष्यति, अन्ततः स्थायिविकासं च प्रवर्धयिष्यति
ऊर्जासञ्चयः हरितरूपान्तरणं चालयति
ऊर्जाभण्डारणप्रौद्योगिक्याः विकासः न केवलं ऊर्जाक्षेत्रे क्रान्तिकारीपरिवर्तनानि आनयति, अपितु हरितपरिवर्तनस्य शक्तिशालिनः चालकशक्तिः अपि प्रदाति सर्वप्रथमं ऊर्जाभण्डारणेन नूतन ऊर्जायाः व्यत्ययम् अस्थिरता च प्रभावीरूपेण न्यूनीकर्तुं शक्यते, येन नूतन ऊर्जायाः उपयोगदक्षतायां सुरक्षायां च सुधारः भवति द्वितीयं, ऊर्जा-भण्डारण-प्रणाली क्षणमात्रेण आरभ्य आवश्यकं शक्तिं प्रदातुं शक्नोति, तस्मात् पारम्परिक-शिखर-मुण्डन-उपकरणानाम् उपरि निर्भरतां न्यूनीकरोति, विद्युत्-प्रणाल्याः प्रेषण-क्षमतासु सुधारं करोति, अधिक-उच्च-अन्त-स्तरस्य विद्युत्-प्रणाल्याः विकासं च प्रवर्धयति, बुद्धिमान्, हरितदिशः च।
ऊर्जाभण्डारणप्रौद्योगिक्याः भविष्यम्
विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिः भवति चेत् ऊर्जाभण्डारणप्रौद्योगिकी अधिकदक्षतया लचीले च दिशि विकसिता भविष्यति। भण्डारणक्षमता बहु वर्धिता भविष्यति, बैटरी-प्रौद्योगिक्यां सुधारेन व्ययस्य अधिकं न्यूनीकरणं भविष्यति, ऊर्जा-भण्डारण-प्रौद्योगिकी च अधिका लोकप्रियता भविष्यति । भविष्ये ऊर्जाभण्डारणप्रौद्योगिकी अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति, हरितपरिवर्तने नूतनोत्पादकताविकासे च योगदानं करिष्यति।