समाचारं
मुखपृष्ठम् > समाचारं

आकाशं भङ्गः : रेडियोदूरबीनसरणीनां अन्वेषणं भविष्यं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चीनीयविज्ञान-अकादमीयाः राष्ट्रिय-खगोलीय-वेधशाला fast कोर-एरे-परीक्षण-प्रोटोटाइप्-निर्माणस्य प्रारम्भस्य घोषणां कृतवती, यस्य अर्थः अस्ति यत् अष्टम-वर्षस्य अवसरे fast-संस्था नूतनानां सफलतानां आरम्भं करिष्यति |. इयं तकनीकीयोजना fast इत्यस्य परितः ५ किलोमीटर् अन्तः उत्तमविद्युत्चुम्बकीयवातावरणस्य लाभं गृहीत्वा २४ ४० मीटर् पूर्णतया चल रेडियोदूरबीनानां निर्माणं करिष्यति तथा च fast इत्यनेन व्यापकं एपर्चर सरणीं निर्मास्यति, यत् fast कोर सरणी इति नाम्ना प्रसिद्धम् अस्ति

अस्याः परियोजनायाः पृष्ठतः विशालाः सम्भावनाः, आव्हानानि च सन्ति । सर्वप्रथमं, एतत् चीनस्य वैज्ञानिकप्रौद्योगिकीक्षेत्रे अन्यत् सफलतां प्रतिनिधियति, यत् ५०० मीटर् व्यासस्य गोलाकारदूरबीणात् ४० मीटर् व्यासस्य रेडियोदूरबीणपर्यन्तं नूतनं प्रौद्योगिकीसीमां लङ्घयति द्वितीयं, व्यापक-एपर्चरस्य अवलोकन-प्रभावं प्राप्तुं उच्च-प्रदर्शन-ग्राहकस्य, आँकडा-संसाधन-प्रौद्योगिक्याः च प्रमुख-समस्याद्वयं दूरीकर्तुं आवश्यकम् अस्ति अस्य अर्थः अस्ति यत् वैज्ञानिकसंशोधनसमुदायेन दीर्घकालं यावत् अनुसृतानां लक्ष्याणां भङ्गस्य आवश्यकता - खगोलीयनिरीक्षणक्षमतासु सुधारं कुर्वन् अधिकां प्रौद्योगिकीप्रगतिः प्राप्तुं।

एतत् अज्ञातप्रदेशं अन्वेषमाणः अन्वेषकः इव अस्ति, ते प्रस्तरस्य धारायाम् स्थित्वा दूरतः विशालं तारायुक्तं आकाशं पश्यन्ति, रहस्यान् अन्वेष्टुं च उत्सुकाः सन्ति परन्तु तत्सहकालं वयं महतीः आव्हानाः अपि सम्मुखीभवन्ति यत् तान्त्रिककठिनताः कथं पारयित्वा अस्माकं लक्ष्याणि कथं प्राप्तव्यानि? परन्तु एतानि एव आव्हानानि अवसरानि च विज्ञानस्य प्रौद्योगिक्याः च विकासं अग्रे चालयन्ति ।

नूतनस्य अध्यायस्य अन्वेषणम् : प्रौद्योगिक्याः एकः कूर्दनः

अस्य रेडियोदूरबीनसरण्याः सफलता चीनस्य वैज्ञानिकसंशोधनस्य नूतनानि सफलतानि आनयिष्यति, चीनस्य विज्ञानप्रौद्योगिकीक्षेत्रस्य विकासं च प्रवर्धयिष्यति। fast कोर सरणी न केवलं खगोलीयनिरीक्षणक्षमतासु सुधारं कर्तुं शक्नोति, अपितु अन्यक्षेत्रेषु अनुसन्धानार्थं नूतनाः संभावनाः अपि प्रदातुं शक्नोति । यथा - ब्रह्माण्डे कृष्णरन्ध्राणि, कृष्णपदार्थाः, आकाशगङ्गानिर्माणम् इत्यादीनां विषयाणां अन्वेषणार्थं तस्य उपयोगः कर्तुं शक्यते ।

ज्ञातव्यं यत् अस्याः प्रौद्योगिक्याः अन्तर्राष्ट्रीयवैज्ञानिकप्रौद्योगिकीसहकार्ये अपि महत्त्वपूर्णः प्रभावः भविष्यति । विश्वस्य शोधकर्तारः एतां प्रौद्योगिकी-उपार्जनं साझां करिष्यन्ति, वैज्ञानिक-संशोधनस्य प्रगतिम् च संयुक्तरूपेण प्रवर्धयिष्यन्ति | अस्य अर्थः भविष्यति यत् वैश्विकवैज्ञानिकः प्रौद्योगिकीसमुदायः च एकीकृत्य ब्रह्माण्डस्य रहस्यानां अन्वेषणं करिष्यति।

भविष्ये वयं अधिकानि प्रौद्योगिकी-सफलतानि द्रष्टुं मानवसभ्यतायाः प्रगतेः योगदानं दातुं च प्रतीक्षामहे |