समाचारं
मुखपृष्ठम् > समाचारं

नीतिव्याजदराणां न्यूनतायाः कारणेन आर्थिकविकासः वर्धते

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केन्द्रीयबैङ्केन अद्यतनकाले नीतिव्याजदराणि निरन्तरं न्यूनीकृत्य मध्यमकालीनऋणसुविधा (mlf) परिचालनद्वारा बाजाराधारितव्याजदराणि अधः मार्गदर्शितानि, यत् आर्थिकवृद्ध्यर्थं महत्त्वपूर्णम् अस्ति

विजयी बोलीदरस्य न्यूनतायाः अर्थः अस्ति यत् बङ्कानां वित्तपोषणव्ययः न्यूनीभवति, येन एलपीआर-निक्षेपव्याजदराणि अधिकं वर्धयिष्यन्ति ।. एतेन विपण्यविश्वासः निरन्तरं वर्धते, स्थिर-आर्थिक-वृद्धेः समर्थनं च भविष्यति । तदतिरिक्तं आरआरआर-कटनेन सह मिलित्वा एतत् एमएलएफ-कमीकरणं निरन्तरता च उचितं पर्याप्तं च तरलतां निर्वाहयितुम् अपि भवति ।

केन्द्रीयबैङ्केन निर्गतघोषणायां द्रष्टुं शक्यते यत् एमएलएफ-सञ्चालनस्य पारदर्शितायां अधिकं सुधारः अभवत् । जुलाईमासात् आरभ्य केन्द्रीयबैङ्केन स्वघोषणायां स्पष्टं कृतम् यत् सः एमएलएफ-सञ्चालनानां कृते नियत-मात्रा-व्याज-दर-बोल-पद्धतिं स्वीकुर्यात्, तथा च संस्थागत-बोलानां आधारेण विजयी-व्याज-दरः लचीलेन निर्धारितः भविष्यति नीतिव्याजदराणां विपण्य-आधारितव्याजदराणां च मध्ये स्पष्टतरः कडिः ।

एतत् राज्यपालस्य पान गोङ्गशेङ्गस्य “६.१९ लुजियाजुई” इति भाषणे उल्लिखितस्य मौद्रिकनीतिपारदर्शितायाः सुधारस्य अनुरूपं भवति, तथा च केन्द्रीयबैङ्कस्य नीतिदिशां दृढनिश्चयं च प्रतिबिम्बयति

एमएलएफ मुक्तबाजारसञ्चालनात् पृथक् निर्गताः भवन्ति, भविष्यस्य साधनानां विभेदितं स्थितिनिर्धारणं च स्पष्टतरं भविष्यति । तदतिरिक्तं केन्द्रीयबैङ्केन प्रथमवारं एमएलएफ बोलीव्याजदरः घोषितः उच्चतमः संस्थागतः बोलीव्याजदरः २.३% तथा न्यूनतमः १.९% आसीत्, यत् विभिन्नसंस्थानां मध्यमदीर्घकालीनवित्तपोषणस्य आवश्यकतासु अन्तरं प्रतिबिम्बयति अपि च राज्यपालस्य पान गोङ्गशेङ्गस्य "६.१९ लुजियाजुई" भाषणे उल्लिखितायाः मुद्रायाः वृद्ध्या सह सङ्गतिः नीतिपारदर्शिता समाना एव अस्ति ।

सीमापार ई-वाणिज्यम्विकासाय सर्वकारीयसमर्थनस्य मार्गदर्शनस्य च आवश्यकता वर्तते। उपायानां श्रृङ्खलायाः माध्यमेन केन्द्रीयबैङ्केन उद्यमानाम् कृते नूतनाः विक्रयमार्गाः, विपण्यविस्तारस्य अवसराः च प्रदत्ताः, आर्थिकवृद्ध्यर्थं च निश्चितं प्रेरणाम् अपि प्रदत्तम् यथा यथा प्रौद्योगिक्याः विकासः भवति तथा उपभोक्तृणां आवश्यकताः परिवर्तन्ते तथा तथासीमापार ई-वाणिज्यम्अन्तर्राष्ट्रीयव्यापारक्षेत्रे महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति, वैश्विक-आर्थिक-एकीकरणस्य प्रक्रियां च प्रवर्धयिष्यति |