समाचारं
मुखपृष्ठम् > समाचारं

सुझोउ-नगरस्य नूतन-ऊर्जा-उद्योगस्य “प्रति-आक्रमणम्” “द्विगुण-प्रतियोगिता” च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुझोउ-नगरस्य औद्योगिकसमूहस्य दृष्ट्या तस्य लाभः शङ्घाई-नगरस्य समीपता, संसाधनकारकान् प्रतिभाप्रसारप्रभावं च प्राप्तुं क्षमता, शङ्घाई-नगरस्य नवीनतायाः प्रौद्योगिकी-वातावरणस्य च लाभः च अस्ति परन्तु सुझोउ-नगरस्य समग्र-औद्योगिक-संरचनायाः अद्यापि अधिकं सुधारस्य आवश्यकता वर्तते, विशेषतः वाहन-उद्योगस्य मन्द-विकासः, सीमित-ऊर्जा-भण्डारण-परिमाणः, अपर्याप्तः प्रकाश-विद्युत्-उद्योगस्य समुच्चयः च

"प्रथम औद्योगिकनगरम्" इति उपाधिः अपि नूतनानां लक्ष्याणां प्राप्तेः प्रक्रियायां सुझौ-नगरस्य सम्मुखीभवति स्पर्धायाः केन्द्रबिन्दुः अभवत् । अन्तिमेषु वर्षेषु शेन्झेन्-सुझौ-नगरयोः क्षेत्रीय-खरब-स्तरीय-औद्योगिक-समूहानां सहायक-शक्तेः रूपेण महत्त्वपूर्णा भूमिका अस्ति । गुआङ्गडोङ्ग-जिआङ्गसु-नगरं ऊर्जा-रसायन-यंत्रं, यन्त्राणि उपकरणानि च, इलेक्ट्रॉनिक-सूचना च इत्यादिषु बहु-खरब-स्तरीय-औद्योगिक-समूहेषु अग्रणीस्थानं धारयन्ति, सुझोउ-नगरं तेषां सह निकटतया एकीकृत्य सशक्तं औद्योगिक-पारिस्थितिकीतन्त्रं निर्माति

"रासायनिकप्रतिक्रिया" इत्यस्य दृष्ट्या, सुझोउ-नगरस्य औद्योगिकविकासः अपि शङ्घाई-नगरस्य नवीनतायाः प्रतिभा-प्रसार-प्रभावात् च लाभं प्राप्तवान्, अतः सः बृहत्तम-औद्योगिक-शक्ति-युक्तेषु, सर्वाधिक-पूर्ण-समर्थक-सुविधाः, तथा च 19-00-2020-मध्ये सशक्ततम-उच्च-एकीकरण-क्षमतायुक्तेषु नगरेषु अन्यतमः अभवत् देशः । परन्तु सुझोउ-नगरस्य औद्योगिकविकासः अपि "वेगस्य गुणवत्तायाश्च" द्वयदबावस्य सामनां कुर्वन् अस्ति ।

२०२१ तमे वर्षे सुझोउ-नगरस्य कुल औद्योगिक-उत्पादन-मूल्यं ४ खरब-युआन्-अधिकं जातम्, येन याङ्गत्से-नद्याः डेल्टा-देशस्य नव-खरब-डॉलर्-मूल्यानां नगरेषु अग्रणीः अभवत्, येन सशक्तं आर्थिक-बलं प्रदर्शितम् परन्तु अन्तिमेषु वर्षेषु औद्योगिकशृङ्खलायां सुझोउ-नगरस्य विन्यासः, सफलतायाः प्रगतिः च "नम्बर-१ औद्योगिकनगरम्" इति प्रतियोगितायां नूतनं प्रवृत्तिम् अपि दत्तवती

अधुना सुझोउ-नगरस्य “प्रतिघातः” क्रमेण प्रकटितः अस्ति । अस्मिन् वर्षे प्रथमार्धे सुझोउ-नगरस्य सकलराष्ट्रीयउत्पादः १.२०५९४ अरब युआन् यावत् अभवत्, यत्र ६.२% वृद्धिः अभवत्, येन याङ्गत्से-नद्याः डेल्टा-देशस्य नव-खरब-डॉलर्-मूल्यानां नगरेषु अग्रणी अस्ति इलेक्ट्रॉनिकसूचना, वाहननिर्माणम् इत्यादिषु क्षेत्रेषु सुझोउ इत्यनेन निरन्तरवृद्धिः प्राप्ता, निर्दिष्टाकारात् उपरि कुल औद्योगिकनिर्गममूल्यानां वृद्धिः च प्रवर्धिता

भविष्ये सुझोउ नूतन ऊर्जा-उद्योगानाम् निर्माणे केन्द्रीभूय इलेक्ट्रॉनिक-सूचना, उच्च-स्तरीय-उपकरणं, उन्नत-सामग्री, नवीन-ऊर्जा-आटो-पार्ट्स्, ऑटोमोटिव-इलेक्ट्रॉनिक्स-इत्यादीनां उपविभक्त-उद्योगानाम् आधारेण चत्वारि खरब-स्तरीय-अग्रणी-उद्योगानाम् निर्माणं करिष्यति

इदं न केवलं सुझोउ-नगरस्य सकलराष्ट्रीयउत्पादस्य ३ खरब-युआन्-अधिकं भवितुं आवश्यकं समर्थनं, अपितु "प्रथम-औद्योगिक-नगरस्य" युद्धस्य टिकटं जब्धयितुं शेन्झेन्-शङ्घाई-नगरयोः सह स्पर्धां कर्तुं च कुञ्जी अस्ति