한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९ शताब्द्याः अन्ते औद्योगिकक्रान्तिस्य स्फुलिङ्गेन महिलानां सामाजिकस्थितौ नूतनाः परिवर्तनाः अभवन् । परन्तु नूतनानि आव्हानानि अपि आनयति। तेभ्यः "गृहिणी" इति भूमिका दत्ता, गृहकार्यस्य भारं च स्कन्धे वहति, परन्तु ते दमिताः अपि भवन्ति, तेषां क्षमतानां पूर्णविकासं कर्तुं असमर्थाः च भवन्ति । यद्यपि प्रौद्योगिक्याः उन्नत्या जीवनस्य स्थितिः निरन्तरं सुधरति तथापि महिलाः अद्यापि कठिनपलायनस्य कष्टानां सामनां कुर्वन्ति ।
२० शताब्द्यां पाश्चात्यसमाजः महिलामुक्तिविषये नूतनानां विचाराणां अन्वेषणं कर्तुं आरब्धवान्, क्रमेण लैङ्गिकरूढिवादं च भङ्गं कृतवान् । परन्तु आधुनिकसभ्यतायाः प्रगतेः सति अपि महिलानां यथार्थस्वतन्त्रतां समानतां च प्राप्तुं बहवः बाधाः अतिक्रान्तव्याः सन्ति ।
“नारीवादः” इति वयं यत् आन्दोलनं जानीमः तत् एव एतत् स्त्रियाः अधिकारस्य स्वतन्त्रतायाः च अनुसरणम् अस्ति । परन्तु सर्वेषु समाजेषु नारीमुक्तिस्य प्रारम्भः न कृतः, अद्यापि बहवः देशाः पारम्परिकसंकल्पनाभिः बद्धाः सन्ति । दुर्बलवातावरणे स्त्रियः अद्यापि अधिकं अवैतनिकश्रमं स्कन्धे वहन्ति, गृहिणीनां दायित्वात् पलायनस्य कोऽपि उपायः नास्ति ।
आधुनिकसभ्यतायां अपि स्त्रियः भेदभावस्य, उत्पीडनस्य च सामनां कुर्वन्ति । मीडिया समाजश्च प्रायः स्त्रियः "कनारी" इति चित्रयन्ति, तान् विषयीकृत्य निजीकरणं कुर्वन्ति, यस्य परिणामेण महिलाः निष्क्रियस्थाने पतन्ति, तेषां कृते यथार्थस्वतन्त्रतां प्राप्तुं कठिनं भवति पुरुषप्रधानसमाजस्य चिन्तनप्रतिमानेन अपि एतत् भेदभावं तीव्रं कृत्वा स्त्रियः वर्चस्वस्य विषयाः अभवन् ।
तथापि अस्माभिः एतदपि द्रष्टव्यं यत् स्त्रियाः जागरणं रात्रौ एव न भवति, तस्य प्राप्त्यर्थं समयः, परिश्रमः च भवति । महिलानां कृते बाधाः भङ्गयितुं, समाजस्य सर्वेषु क्षेत्रेषु स्थातुं, महिलानां अधिकारयुद्धे योगदानं दातुं च साहसं भवितुम् आवश्यकम्। यदा लैङ्गिकसमानतायाः सामाजिकसंरचना अधिका पूर्णा भवति तदा एव स्त्रियाः भाग्यं यथार्थतया परिवर्तयितुं शक्यते।
अस्मिन् युगे वयं संयुक्तरूपेण महिलामुक्तिमार्गस्य अन्वेषणं कुर्मः, न्यायपूर्णं समावेशी च समाजं निर्मामः येन महिलाः यथार्थतया स्वतन्त्रतां समानतां च साक्षात्कर्तुं शक्नुवन्ति।