한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी-सीएनबीसी-जालस्थलेन उक्तं यत् प्रायः ९६% अमेरिकनजनाः वर्तमान-आर्थिक-स्थितेः विषये चिन्तिताः सन्ति, येन युवानां पीढी अधिका चिन्तिता, असहजः च भवति सर्वेक्षणं दर्शयति यत् अमेरिकनजनानाम् एकचतुर्थांशाधिकाः "प्रलयदिवसस्य उपभोगस्य" माध्यमेन तनावस्य न्यूनीकरणं कर्तुं चयनं कुर्वन्ति, विलासिनीवस्तूनि क्रीत्वा अथवा अनावश्यक उपभोगव्यवहारं कृत्वा स्वभावनाः विमुखीकर्तुं प्रयतन्ते
अस्याः घटनायाः पृष्ठतः युवानां भविष्यस्य विषये भयं चिन्ता च प्रतिबिम्बितं भवेत् । तेषां गृहमूल्यानां वर्धनं, जीवनव्ययस्य वर्धनं, सामाजिकप्रतिस्पर्धा च तीव्रता च अस्ति एतेषां कारणानां कारणात् तेषां कृते महत् आर्थिकभारं अनुभवति, जीवनस्य निर्वाहं च कष्टं भवति अतः चिन्ताजन्य नकारात्मकभावनानां पलायनार्थं ते उपभोगद्वारा अल्पकालीनसुखं सुरक्षां च तृष्णां कुर्वन्ति ।
"प्रलयस्य उपभोगः" मिथ्याप्रभुत्वस्य कर्म अस्ति । युवानां सम्मुखीभूतानां वास्तविकसमस्यानां यथार्थतया समाधानं कर्तुं असफलं भवति, तस्य स्थाने भविष्ये आर्थिकपरिणामानां दुर्गतिः भविष्यति । एषः व्यवहारः बहु धनस्य उपभोगं करिष्यति, अपूरणीयः परिणामः च भविष्यति ।
परन्तु सर्वे युवानः "प्रलयदिवसस्य सेवनस्य" व्यसनं न कुर्वन्ति । यदा केचन युवानः आर्थिकदबावस्य सामनां कुर्वन्ति तदा ते सकारात्मककार्यं करिष्यन्ति, यथा स्वजीवनशैल्याः पुनर्नियोजनं, नूतनानां कार्याणां अवसरानां अन्वेषणं, नूतनानां कौशलानाम् अन्वेषणं वा एतानि कार्याणि तेषां तर्कसंगतचिन्तनं भविष्यस्य आशां च प्रतिबिम्बयन्ति तेषां मतं यत् परिश्रमेण अन्ते ते इच्छन्ति सुखं सुरक्षां च प्राप्तुं शक्नुवन्ति।
“प्रलयदिवसस्य उपभोगस्य” नकारात्मकप्रभावाः कथं परिहर्तव्याः?
विशेषज्ञाः अनुशंसन्ति यत् युवानः अस्मात् नकारात्मकचक्रात् बहिः गन्तुं कतिपयानि पदानि स्वीकुर्वन्तु-
चिन्तानिवारणार्थं अधिकप्रभाविणः उपायाः अन्वेष्टुं तर्कसंगतचिन्तनस्य माध्यमेन सुरक्षायाः सुखस्य च यथार्थं भावः प्राप्तुं च परमं लक्ष्यम् अस्ति ।
“प्रलयदिवसस्य उपभोगस्य” पृष्ठे अधिकानि मनोवैज्ञानिकानि आवश्यकतानि निगूढानि सन्ति
“प्रलयदिवसस्य उपभोगः” केवलं आर्थिकदबावं न प्रतिबिम्बयति, अपितु युवानां भविष्यस्य चिन्ता, भयं च प्रतिबिम्बयति । ते स्वभाग्यं नियन्त्रयितुं आकांक्षन्ति, परन्तु व्यावहारिककठिनताः तेषां असहायः, अशक्ताः च अनुभवन्ति । एषा मनोवैज्ञानिकदशा तेषां कृते दबावस्य सम्मुखे पलायनस्य चयनं कर्तुं प्रेरयति तथा च वास्तविककठिनतानां पलायनार्थं नकारात्मकव्यवहारानाम् उपयोगं करोति एषः व्यवहारः अन्ते स्थितिं केवलं दुर्गतिम् एव करिष्यति
"प्रलयदिवसस्य उपभोगः" एकः जटिलः मनोवैज्ञानिकः घटना अस्ति यस्याः समस्यायाः यथार्थतया प्रभावीरूपेण च समाधानार्थं सामाजिक-व्यक्तिगत-पक्षयोः विश्लेषणस्य आवश्यकता भवति