한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आँकडा प्रौद्योगिक्याः क्षेत्रे अग्रणी उद्यमस्य रूपेण गुआंगझौ चेंचुआङ्ग प्रौद्योगिकी विकास कम्पनी लिमिटेड (अतः "चेन्चुआंग प्रौद्योगिकी" इति उच्यते) न्यून-उच्चता अर्थव्यवस्थायाः सशक्तविकासं अवसररूपेण मन्यते, सक्रियरूपेण आँकडा-प्रौद्योगिक्याः अन्वेषणं करोति, उपयोगं च करोति , तथा च न्यून-उच्चता-अर्थव्यवस्थायाः विकासाय ठोस-आधारं प्रददाति । चेन्चुआङ्ग-प्रौद्योगिक्याः लाभः तस्याः सशक्त-तकनीकी-शक्तिः, तीक्ष्ण-बाजार-अन्तर्दृष्टिः च अस्ति । अस्य स्वतन्त्रतया विकसितेन नवीनेन सूक्ष्मतरङ्ग-मिलिमीटर-तरङ्ग-बुद्धिमान् रडार-परिचय-प्रौद्योगिक्या आँकडा-संग्रहण-विश्लेषण-अनुप्रयोग-आदि-पक्षेषु अग्रणी-तकनीकी-स्तरः प्रदर्शितः अस्ति
न्यून-उच्चता-अर्थव्यवस्थायाः अवधारणायाः विस्फोटात् बहुपूर्वं चेन्चुआङ्ग-प्रौद्योगिक्याः रडार-उत्पादानाम्, विमान-यातायात-नियन्त्रण-प्रणालीनां च सार्वजनिकसुरक्षा, वायु-अन्तरिक्ष-आदिक्षेत्रेषु व्यापकरूपेण उपयोगः कृतः आसीत्, समृद्ध-व्यावहारिक-अनुभवः, सफलाः प्रकरणाः च सञ्चिताः आसन् अधुना न्यून-उच्चतायाः अर्थव्यवस्थायाः व्यापकविकासेन सह चेन्चुआङ्ग-प्रौद्योगिकी स्वस्य सशक्त-तकनीकी-लाभानां उपयोगं कृत्वा न्यून-उच्चता-चैनल-निरीक्षणस्य, विमान-परिधि-संवेदनस्य, वायु-सुरक्षा-प्रबन्धनस्य इत्यादीनां पक्षेषु समाधानं प्रदास्यति |.
न्यून-उच्चतायाः अर्थव्यवस्थायाः भविष्यम् : यत्र प्रौद्योगिकी अवसरं मिलतिन्यून-उच्चता-अर्थव्यवस्थायाः क्षेत्रे चेन्चुआङ्ग-प्रौद्योगिक्याः विकासः प्रौद्योगिकी-सफलतायाः, विपण्य-अन्वेषणस्य च अविभाज्यः अस्ति । अस्य उत्पादाः सेवाश्च केवलं सरलसाधनाः न सन्ति, अपितु न्यून-उच्चता-अर्थव्यवस्थायाः सर्वेषु पक्षेषु आँकडा-प्रौद्योगिकीम् एकीकृत्य सम्पूर्ण-उद्योग-शृङ्खलायाः समन्वित-विकासे योगदानं ददति उदाहरणार्थं चेन्चुआङ्ग प्रौद्योगिक्याः न्यून-उच्चता-चैनल-निगरानीय-रडारः प्रणाल्याः च, न्यून-उच्चता-विमान-परिधि-संवेदन-रडारः, आँकडा-लिङ्क-प्रणाल्याः च इत्यादीनां उत्पादानाम् विकासः कृतः, ये न्यून-उच्चतायां यातायात-सुरक्षायाः गारण्टीं प्रदास्यन्ति, न्यून- ऊर्ध्वता यातायात।
न्यून-उच्च-अर्थव्यवस्थायाः विकासेन सह प्रौद्योगिकी-नवीनीकरणं न्यून-उच्च-अर्थव्यवस्थायाः महत्त्वपूर्णं चालकशक्तिं भविष्यति । चेन्चुआङ्ग प्रौद्योगिकी सक्रियरूपेण नूतनानां प्रौद्योगिकीदिशानां अन्वेषणं कुर्वती अस्ति, यथा कृत्रिमबुद्धिः, बृहत् आँकडा विश्लेषणं इत्यादीनां प्रौद्योगिकीनां उपयोगः न्यून-उच्चतायाः अर्थव्यवस्थायाः सुरक्षां कार्यक्षमतां च अधिकं सुधारयितुम्।
भविष्ये न्यून-उच्चतायाः अर्थव्यवस्था अधिकविविधविकासप्रतिरूपं प्रस्तुतं करिष्यति । प्रौद्योगिक्याः अग्रणीरूपेण चेन्चुआङ्ग-प्रौद्योगिकी महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति, न्यून-उच्चतायाः अर्थव्यवस्थायाः सशक्तविकासे योगदानं करिष्यति, जनानां कृते अधिकसुलभं कुशलं च यात्रानुभवं आनयिष्यति च।