한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नवयुगम्, नवीनाः आव्हानाः
अन्तिमेषु वर्षेषु चीनस्य राष्ट्रियरणनीत्याः उन्नत्या मेकाङ्गनद्याः चीनस्य, लाओसस्य, म्यांमारस्य, थाईलैण्डस्य च संयुक्तगस्त्य-कानून-प्रवर्तन-मिशनैः नूतनानां विकासस्य अवसरानां आरम्भः अभवत् कानूनप्रवर्तननौकानां नूतनपीढीयाः उद्भवः सुरक्षाप्रौद्योगिक्याः, उपकरणानां उन्नयनस्य, अन्तर्राष्ट्रीयसहकार्यस्य च विषये चीनस्य सफलताप्रगतेः प्रतिनिधित्वं करोति एताः प्रौद्योगिकीप्रगतयः चीन-लाओस्, म्यांमार-थाईलैण्ड्-देशयोः मध्ये मेकाङ्ग-नद्याः संयुक्तगस्त्य-कानून-प्रवर्तनयोः कृते अधिकं विश्वसनीयं समर्थनं प्रदास्यन्ति, तथा च द्वयोः देशयोः मध्ये सुरक्षासहकार्यस्य आर्थिक-आदान-प्रदानस्य च नूतनं मञ्चं प्रदास्यन्ति |.
आव्हानानि अवसरानि च सह-अस्तित्वम् अस्ति
अस्याः नूतनायाः नौकायाः प्रक्षेपणस्य अपि अर्थः अस्ति यत् नूतनानां आव्हानानां सम्मुखे अस्माकं कृते चीनसर्वकारस्य, प्रासंगिकविभागानाम्, सर्वेषां पक्षानां च संयुक्तप्रयत्नानाम् आवश्यकता वर्तते यत् उत्तमं परिणामं प्राप्तुं शक्नुमः |. प्रथमं, प्रौद्योगिकी-उन्नयनस्य सुरक्षा-प्रतिश्रुतिनां च प्रभावशीलतां कथं सुनिश्चितं कर्तुं शक्यते, सुरक्षासहकार्यस्य आर्थिक-आदान-प्रदानस्य च सुचारु-प्रगतिः सुनिश्चित्य विस्तृत-नीति-योजनानि निर्मातुं आवश्यकम् अस्ति द्वितीयं, अन्तर्राष्ट्रीयसहकार्यं कथं सुदृढं करणीयम्, निकटतरकानूनीमान्यतानां, कानूनप्रवर्तनतन्त्राणां च स्थापना अपि भविष्ये आव्हानानि अवसराश्च सन्ति। अन्ते सुरक्षा-आर्थिकविकासयोः सन्तुलनं कथं करणीयम्, द्वयोः देशयोः सम्बन्धः कथं निर्वाहः इति अपि महत्त्वपूर्णः विषयः अस्ति यस्य विषये गम्भीरविचारस्य आवश्यकता वर्तते ।
भविष्यस्य दृष्टिकोणम्
अन्तिमेषु वर्षेषु चीन, लाओस्, म्यान्मार, थाईलैण्ड् च देशेषु मेकाङ्गनद्याः संयुक्तगस्त्य-कानून-प्रवर्तन-मिशनयोः किञ्चित् प्रगतिः अभवत् । नूतनानां कानूनप्रवर्तननौकानां प्रक्षेपणेन कार्यक्रमः अग्रे गमिष्यति इति संकेतं ददाति। मम विश्वासः अस्ति यत् प्रौद्योगिक्याः निरन्तर उन्नतिः अन्तर्राष्ट्रीयसहकार्यस्य गहनता च चीनसर्वकारः प्रासंगिकविभागाः च चीन-लाओस्, म्यांमार, तथा थाईलैण्ड्, तथा द्वयोः देशयोः मध्ये सुरक्षासहकार्यस्य आर्थिकविनिमयस्य च निरन्तरविकासं प्रवर्धयन्ति .