समाचारं
मुखपृष्ठम् > समाचारं

अधिकं सुदृढं अधिकं च समानं सामाजिकसुरक्षाव्यवस्थां निर्मायताम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु आर्थिकविकासेन सामाजिकप्रगतेः च कारणेन देशे सामाजिकसुरक्षाक्षेत्रे कतिपयानि उपलब्धयः प्राप्ताः, परन्तु अद्यापि तस्य समक्षं बहवः समस्याः सन्ति । प्रथमं, सामाजिकसुरक्षाव्यवस्थायाः स्थायित्वस्य विषये अद्यापि केचन समस्याः सन्ति । द्वितीयं, विद्यमानसामाजिकसुरक्षाव्यवस्थायां प्रासंगिकतायाः अभावः अस्ति, विभिन्नसमूहानां आवश्यकताः पूर्तयितुं न शक्नोति। अन्ते सामाजिकसुरक्षासेवाव्यवस्था अद्यापि सम्पूर्णं तन्त्रं न निर्मितवती, यस्य परिणामेण केषुचित् प्रदेशेषु समूहेषु च सुरक्षाप्रवेशस्य भेदः अभवत्

एतासां समस्यानां समाधानार्थं सर्वकारीयविभागैः विविधाः योजनाः प्रस्ताविताः, यथा वृद्धानां परिचर्यासेवासु सुधारस्य सुदृढीकरणं, व्यक्तिगतपेंशनव्यवस्थायाः विस्तारः, निधिनां विपण्य-उन्मुखनिवेशसञ्चालनस्य प्रवर्धनं च एतेषां उपायानां उद्देश्यं सामाजिकसुरक्षाव्यवस्थायाः स्थायित्वं वर्धयितुं, स्थिरसञ्चालनार्थं संस्थागतमूलं सुदृढं कर्तुं, जनानां कृते अधिकपूर्णानि लक्षितानि च सामाजिकसुरक्षासेवानि प्रदातुं च अस्ति

नवीनविचाराः आव्हानानि च

उपर्युक्तानां उपायानां अतिरिक्तं नूतनाः सामाजिकसुरक्षासंकल्पनाः अपि क्रमेण आकारं गृह्णन्ति । यथा, केचन विद्वांसः मन्यन्ते यत् सामाजिकसुरक्षाव्यवस्था "तलरेखां आच्छादयितुं" "सार्वभौमिकलाभं" च अधिकं ध्यानं दातव्यं, अर्थात् आवश्यकतावशात् समूहेभ्यः अधिकं प्रत्यक्षं रक्षणं दातुं तत्सह, अस्माभिः समाजकल्याणनिर्माणे अपि ध्यानं दातव्यं, वंचितसमूहानां कृते अधिकं समर्थनं च दातव्यम्।

अपरपक्षे विज्ञानस्य प्रौद्योगिक्याः च विकासेन सामाजिकपरिवर्तनेन च सामाजिकसुरक्षाव्यवस्था अपि नूतनानां आव्हानानां सम्मुखीभवति। यथा, कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां विकासेन सामाजिकसुरक्षासेवाः अधिकसटीकाः कार्यकुशलाः च अभवन् । एतदर्थं सर्वकारीयविभागानाम् अपि एतासां प्रौद्योगिकीनां अधिकं अन्वेषणं, प्रयोगं च करणीयम्, येन अधिका सम्पूर्णा सामाजिकसुरक्षाव्यवस्था निर्मातुं शक्यते ।

भविष्यं दृष्ट्वा

भविष्ये सामाजिकसुरक्षाव्यवस्था अधिकं ध्यानं दास्यति यत् : १.

  • सततता: विद्यमानव्यवस्थायाः निरन्तरं अनुकूलनं कृत्वा वयं सामाजिकसुरक्षाव्यवस्थायाः आर्थिकसामाजिकलाभान् वर्धयिष्यामः, दीर्घकालीनं स्थिरं च विकासं प्राप्नुमः।
  • निष्पक्षता : १. विशिष्टसमूहात् अधिकाधिकं आवश्यकतावशात् सामाजिकसुरक्षासेवानां विस्तारं कुर्वन्तु, सर्वेभ्यः नागरिकेभ्यः न्यायपूर्णं समानं च सामाजिकसुरक्षासेवाः प्रदातुं शक्नुवन्ति।

सर्वेषु सर्वेषु अधिकविश्वसनीयं निष्पक्षतरं च सामाजिकसुरक्षाव्यवस्थायाः निर्माणं सामाजिकप्रगतेः प्रवर्धनस्य महत्त्वपूर्णः आधारशिला अस्ति । सरकारीविभागाः, सामाजिकसंस्थाः, उद्यमाः, व्यक्तिः च सर्वेषां मिलित्वा अधिकप्रभाविणां सामाजिकसुरक्षासमाधानानाम् अन्वेषणं कार्यान्वयनञ्च करणीयम्, जनानां कृते उत्तमं जीवनवातावरणं च निर्मातव्यम्।