한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. नीतयः आर्थिकपुनरुत्थानं प्रवर्धयन्ति तथा च इक्विटीसम्पत्त्याः कार्यप्रदर्शनं चालयन्ति
नीतिसङ्कुलम् अतीव शक्तिशाली अस्ति उद्यमानाम्, जनानां आजीविकायाः च पक्षतः निजी उद्यमानाम् सहायतां कर्तुं, व्यावसायिकवातावरणं सुधारयितुम्, न्यून-मध्यम-आय-समूहानां आय-वृद्धिं प्रवर्धयितुं, जनानां आजीविकायाः तलरेखां सुनिश्चितं कर्तुं च आह्वयति | . तस्मिन् एव काले पूंजीबाजारस्य दृष्ट्या नीतयः अपि विपण्यां नूतनजीवनशक्तिं प्रविष्टवन्तः, पूंजीविपण्यं वर्धयितुं प्रयतन्ते, सूचीकृतकम्पनीनां विलयस्य अधिग्रहणस्य च पुनर्गठनस्य च समर्थनं कुर्वन्ति, सूचीकृतकम्पनीनां च विपण्यमूल्यप्रबन्धनसाधनानाम् सक्रियरूपेण उपयोगं कर्तुं प्रचारं कुर्वन्ति यथा विलयः अधिग्रहणं पुनर्गठनं च, इक्विटीप्रोत्साहनं, प्रमुखभागधारकवृद्धिः च । एतेषां नीतीनां कार्यान्वयनप्रभावानाम् भविष्ये इक्विटीसम्पत्त्याः विपण्यां अपि सकारात्मकः प्रभावः भविष्यति ।
2. आर्थिकनीतीनां निरन्तरं उन्नतिं कृत्वा विपण्यमूल्याङ्कनं पुनः स्वस्थं भवति
अर्थव्यवस्थासम्बद्धाः प्रचक्रीयसम्पत्तयः, यथा अचलसम्पत्शृङ्खला, उपभोगः च, नीतिसमर्थनेन सह उत्तमाः अवसराः दर्शिताः, यदा तु चीनीय अर्थव्यवस्थायाः सम्बद्धाः अधिकाः लोचयुक्ताः उद्योगाः, तथैव हाङ्गकाङ्ग-स्टॉक-सम्पत्तयः, येषां लाभः आरएमबी-उदयेन भवति, यथा हाङ्गकाङ्गस्य स्टॉक्स् अन्तर्जालः च, अपि दर्शितवन्तः नीतिभिः नूतनाः विकासस्य अवसराः प्रवर्तयिष्यन्ते। तदतिरिक्तं दीर्घकालीननिधिनां निरन्तरनिवेशः विपण्यविश्वासं अधिकं वर्धयिष्यति तथा च समग्रविपण्यमूल्याङ्कनस्य मरम्मतं प्रवर्धयिष्यति।
3. नीतेः कार्यान्वयनप्रभावः तथा च विपण्यजोखिमप्राथमिकतासुधारः
अस्याः पोलिट्ब्यूरो-समागमस्य आह्वानेन विपण्यां नूतनः विश्वासः आगतवान्, भविष्ये च नीतेः कार्यान्वयन-प्रभावः भूमिकां निर्वहति |. उदाहरणार्थं, स्थिरं नकदप्रवाहयुक्ताः उद्योगाः, यथा पेट्रोकेमिकलः, गृहउपकरणाः, शैक्षिकप्रकाशनं, बन्दरगाहाः, बङ्काः च, ते अपि नूतनावकाशानां आरम्भं करिष्यन्ति, तस्मिन् एव काले नीतिकार्यन्वयनेन विपण्यजोखिमस्य भूखस्य निरन्तरं सुधारः भविष्यति इति अपेक्षा अस्ति मूल्याङ्कनं तथा सशक्तं कार्यप्रदर्शनस्थिरता येषु वृद्धि-उद्योगेषु भविष्ये अद्यापि तुल्यकालिकरूपेण उच्चा वृद्धि-दरः अस्ति, तेषु अपि मूल्याङ्कन-मरम्मतं दृश्यते।
सर्वेषु सर्वेषु नीतिसङ्कुलस्य सफलप्रवर्धनेन आर्थिकपुनरुत्थाने नूतनजीवनशक्तिः प्रविष्टा, विपण्यविश्वासः सुधरितः, इक्विटीसम्पत्तौबाजारे च सकारात्मकप्रवृत्तिः दर्शिता इति अपेक्षा अस्ति यत् नीतिप्रभावाः निरन्तरं कार्यान्विताः भविष्यन्ति, आनयिष्यन्ति च विपण्यं प्रति अधिकानि अवसरानि।