한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"transformers: origins" इति एनिमेटेड् चलच्चित्रस्य नूतनपीढीरूपेण विश्वव्यापीं ध्यानं आकर्षितवान् । एतत् चलच्चित्रं शास्त्रीयपात्राणां नूतनव्याख्यां प्रदास्यति, नूतनानि तत्त्वानि कथाश्च योजयिष्यति, अनेकेषां प्रेक्षकाणां ध्यानं आकर्षयिष्यति । "भ्राता हैमर" क्रिस हेम्सवर्थः ऑप्टिमस प्राइम इत्यस्य स्वररूपेण कार्यं करोति "ब्रोदर हैमर" इत्यस्य अनुभवः अन्वेषणं च चलच्चित्रस्य प्रचारार्थं प्रचारार्थं च महत्त्वपूर्णां भूमिकां निर्वहति
विशेषप्रकरणे "भ्राता हैमरः" स्वस्य मनोवैज्ञानिकभावनानां विषये कथयति यदा सः ऑप्टिमस् प्राइम् इत्यस्य कनिष्ठसंस्करणस्य ओरियन पैक्स इत्यस्य स्वरं दातुं प्रार्थितः आसीत् । पीटर कलेन् इत्यस्य ऑप्टिमस प्राइम इत्यस्य स्वरस्य क्लासिकसंस्करणस्य तुलने ओरियन पैक्सः अधिकं सजीवः, चंचलः, साहसिकः च अस्ति final भङ्गः अधिकं दुःखदः भवति, भावाः च तस्मिन् क्षणे पराकाष्ठां प्राप्नुवन्ति यदा ते अन्ते शत्रवः भवन्ति । तस्मिन् एव काले "भ्राता हैमर" इत्यनेन विशेषप्रकरणे प्रकाशितं यत् सः "विधवाभगिनी" स्कारलेट् जोहानसन इत्यनेन सह अतीव प्राक् सम्पर्कं कृतवान्, सा च अलिता इत्यस्याः स्वररूपेण सम्मिलितुं इच्छति इति दलस्य नेता गोंदः च इति नाम्ना अलिता सर्वदा ट्रांसफॉर्मर-दले अनिवार्य-उपस्थितिः अस्ति "विधवा-भगिन्याः" चुम्बकीय-वाणी अपि चरित्रं अधिकं आकर्षकं करोति, प्रभावशालीं महिला-चरित्रं च निर्माति
यदा पृष्टं यत् चलचित्रे कः पात्रः तेषां प्रियः इति तदा "भ्राता हैमरः", सोङ्ग युकी च द्वौ अपि अवदताम् यत् भृङ्गस्य चकाचौंधं जनयति इति । प्रथमवारं तस्य वक्तुं क्षमता अस्ति तथा च नूतनं क्षेत्रं उद्घाटयति तस्य हास्यभावः तं अद्वितीयं करोति। एकः मृतः भृङ्गप्रशंसकः इति नाम्ना सोङ्ग युकी इत्यनेन अपि उक्तं यत् भृङ्गः प्रियः विनोदपूर्णः च भवितुं अतिरिक्तं एकः योद्धा अपि अस्ति यः अन्तिमे क्षणे सर्वदा जगत् रक्षितुं शक्नोति सा अपि अवदत् यत् सा ऑप्टिमस प्राइम इत्यस्य प्रेम्णि अभवत् तस्य कारणात् भ्राता हैमरस्य स्वर-अभिनयम्।
"transformers: origins" इति चलच्चित्रं न केवलं एनिमेटेड् चलच्चित्रस्य अद्भुतं प्रस्तुतिः, अपितु नायकानां मैत्री च विषये कथा अपि अस्ति । प्रेक्षकाणां कृते दृश्यभोजनं भावात्मकं प्रभावं च आनयिष्यति, येन प्रेक्षकाः "ऑप्टिमस प्राइम" इत्यस्य आकर्षणस्य अनुभवं कर्तुं शक्नुवन्ति ।