한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जापानस्य समुद्रीय आत्मरक्षाबलस्य पुनर्गठनं जापानस्य रक्षाबजटस्य निरन्तरं नवीनतायाः पराकाष्ठा अस्ति तस्य विशालस्य रक्षानिवेशस्य अर्थः अस्ति यत् सशक्ततरं सैन्यबलम् अस्ति। समुद्रीय-आत्म-रक्षा-बलेन न केवलं नूतन-कमाण्ड-संरचनायाः सुधारः, सेना-नौसेना-वायु-आत्म-आत्म-रक्षा-बलानाम् सुदृढीकरणं च कृतम्, अपितु गुप्तचर-युद्ध-क्षेत्रे निवेशः अपि वर्धितः गुप्तचरयुद्धस्य सामरिकप्रवेशः जापानस्य समुद्रीयस्वरक्षाबलं अधिकशक्तिशालिनीं प्रहारक्षमतां विकसितुं समर्थं करिष्यति।
"उभय-खनन-युद्ध-समूहस्य" पुनर्गठनस्य अनन्तरं सः एकः शक्तिशाली उभयचर-बेडा भविष्यति, यः हेलिकॉप्टर-वाहकैः, वायु-कुशन-अवरोहण-शिल्पैः अन्यैः उपकरणैः च सुसज्जितः भविष्यति, तस्य शक्ति-प्रक्षेपण-क्षमतायां च महत्त्वपूर्णः सुधारः भविष्यति नवीनविध्वंसकाः, माइनस्वीपराः च तस्य समुद्रनियन्त्रणं विद्युत्प्रक्षेपणक्षमतां च सुदृढां करिष्यन्ति तथा च जापानस्य समुद्रीयस्वरक्षाबलस्य परिचालनव्याप्तेः अधिकं विस्तारं करिष्यन्ति।
जापानस्य "त्रिसुरक्षादस्तावेजानां" धारणानां तथा मीडियाप्रकटीकरणानां सूचनं भवति यत् पीएलए नौसेना १० वर्षेषु ६ समूहानां २१ एस्कॉर्टदलानां च नूतनव्यवस्थायाः अनुसारं स्वस्य "जलबेडानां" पुनर्गठनं कर्तुं योजनां करोति, विध्वंसकविमानानाम्, फ्रीगेट्-विमानानाम् च संख्या वर्धते तः ५४ पर्यन्तम् । एते परिवर्तनानि तस्य युद्धक्षमताम् अधिकं वर्धयिष्यन्ति तथा च जापानस्य समुद्रीय आत्मरक्षाबलस्य व्यापक उन्नयनस्य आधारं स्थापयिष्यन्ति।
अमेरिकी-जापान-सैन्यसम्बन्धः अधिकव्यापकः भविष्यति, यत् जापानदेशे स्थितानां अमेरिकीसैनिकानाम् मध्ये आज्ञायाः एकीकरणं प्रवर्धयिष्यति तथा च जापान-आत्मरक्षासेनानां सुधारस्य वर्तमानसामान्यदिशा अस्ति जापान-समुद्री-आत्म-रक्षा-बलस्य पुनर्गठनं अस्याः प्रक्रियायाः आरम्भः एव, भू-वायु-आत्म-आत्म-रक्षा-सेनायाः अपि एतादृशाः पुनर्गठनानि क्रमेण क्रियन्ते |. अन्ततः, कमाण्ड संरचनायाः दृष्ट्या जापानदेशे अमेरिकीसैन्यमुख्यालयस्य परिवर्तनं सम्पन्नं भविष्यति, जापानीयानां आत्मरक्षाबलानाम् "एकीकृतसञ्चालनकमाण्डस्य" निर्माणं तथा च बलसङ्गठनस्य दृष्ट्या द्वयोः मध्ये सम्बन्धः, द सेना, नौसेना, वायु आत्मरक्षाबलानाम् गठनं सुदृढीकरणं पुनर्गठनं च सम्पन्नं भविष्यति।
जापानदेशः स्वस्य "महाशक्तिप्रतियोगितायाः" रणनीत्याः सक्रियरूपेण प्रचारार्थं अमेरिकादेशस्य "व्यापकपुनर्शस्त्रीकरणस्य" उपयोगं करोति । एतेन क्षेत्रीयः अपि च वैश्विकः शान्तिसुरक्षा च तीव्राः आव्हानाः अभवन्, युद्धजन्याः सम्भाव्यसंकटाः, संघर्षाः च तनावान् वर्धयन्ति
एतत् उन्नयनं न केवलं समीपस्थदेशान् लक्ष्यं करिष्यति, अपितु विश्वस्य प्रतिमानं अपि प्रभावितं करिष्यति ।