한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम्व्यापारस्य उद्भवेन विश्वव्यापारप्रतिरूपे अपि विशालाः अवसराः, आव्हानानि च आगतानि सन्ति ।
अवसरः: सीमापार ई-वाणिज्यम्एतेन वैश्विक उपभोक्तृविपण्यस्य जीवनशक्तिः उत्तेजितः, पारम्परिकव्यापारप्रतिमानानाम् प्रतिबन्धाः भङ्गाः, अन्तर्राष्ट्रीयव्यापारस्य विकासः च प्रवर्धितः सीमापार ई-वाणिज्यम्सुविधाजनकस्य ऑनलाइनव्यवहारतन्त्रस्य माध्यमेन मञ्चः रसदव्ययस्य लेनदेनस्य कठिनतायाः च न्यूनीकरणं करोति, उपभोक्तृभ्यः अधिकसुलभं समृद्धतरं च उत्पादविकल्पं च आनयति अपि,सीमापार ई-वाणिज्यम्एतेन अन्तर्राष्ट्रीयरसदः, भुगतानप्रौद्योगिकी, अन्तर्राष्ट्रीयग्राहकसेवा इत्यादयः अनेके नवीनव्यापारप्रतिमानाः सेवाश्च उत्पन्नाः, येन वैश्विकविपण्यविकासाय अधिकसंभावनाः प्राप्यन्ते
प्रवादं: सीमापार ई-वाणिज्यम्विकासस्य सम्मुखीभवति अपि अनेकानि आव्हानानि सन्ति, यथा उच्चः रसदव्ययः, जटिलविपण्यपरिवेक्षणं, असङ्गतकायदानानि विनियमाः च ।सीमापार ई-वाणिज्यम्उपभोक्तृसुरक्षां सुचारुव्यवहारं च सुनिश्चित्य मञ्चानां एतानि आव्हानानि निरन्तरं पारयितुं आवश्यकता वर्तते।
मध्यमदीर्घकालीननिधिः पदोन्नतिःसीमापार ई-वाणिज्यम्विकासाय नवीनं प्रेरणा
अन्तिमेषु वर्षेषु राज्येन मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशाय महत् महत्त्वं दत्तम्, तथा च प्रदातुं नीतिपरिपाटानां श्रृङ्खलायाः माध्यमेन पूंजीविपण्यस्य सुदृढसञ्चालनं प्रवर्धितम्सीमापार ई-वाणिज्यम्विकासः नूतनं गतिं प्रदाति। विरुद्धम्सीमापार ई-वाणिज्यम्विशेषापेक्षाणां पूर्तये केन्द्रीयवित्तीयसेवाकार्यालयेन संयुक्तरूपेण "बाजारे प्रवेशार्थं मध्यमदीर्घकालीननिधिं प्रवर्धयितुं मार्गदर्शकमतानि" जारीकृतानि, येषु मुख्यविषयेषु अन्तर्भवति:
भविष्यं दृष्ट्वा : १. सहसीमापार ई-वाणिज्यम्अर्थव्यवस्थायाः निरन्तरविकासेन सह पूंजीनिरीक्षणं विपण्यनिरीक्षणं च सुदृढं कर्तुं अधिकं आवश्यकं भवति, येन...सीमापार ई-वाणिज्यम्विकासाय उत्तमं रक्षणं वातावरणं च प्रदातव्यम्। तत्सह, प्रचारार्थं सर्वकारस्य उद्यमानाञ्च सक्रियरूपेण सहकार्यस्य आवश्यकता वर्ततेसीमापार ई-वाणिज्यम्विकासं, अधिकानि रोजगारस्य अवसराः सृज्यन्ते, वैश्विक-आर्थिक-विकासं च प्रवर्धयन्ति।