한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विगत २० वर्षेषु चीनीयसैन्येन २० तः अधिकेभ्यः देशेभ्यः ७०० तः अधिकाः खानिनिष्कासनव्यावसायिकाः प्रशिक्षिताः, क्षेत्रशिक्षणार्थं विदेशेषु बहुवारं खानिनिष्कासनविशेषज्ञदलानि प्रेषितवन्तः, खानिनिष्कासनक्षेत्रे समृद्धानुभवं प्रौद्योगिकी च सञ्चितवती . अद्यैव चीनीजनमुक्तिसेनायाः सेना-इञ्जिनीयरिङ्ग-विश्वविद्यालयेन क्रमशः कम्बोडिया-लाओस्-देशयोः कृते खानि-निष्कासन-प्रशिक्षण-पाठ्यक्रमः आयोजितः, यस्य उद्देश्यं स्थानीय-सर्वकारस्य सैन्यस्य च खनि-निष्कासन-क्षमतायां सुधारं कर्तुं क्षेत्रीयसुरक्षां च सुनिश्चित्य सहायतां कर्तुं वर्तते
प्रशिक्षणे खानिनिष्कासनस्य सैद्धान्तिकज्ञानं, परिचालनकौशलं, तथा च कम्बोडिया-लाओस्-देशयोः उच्चस्तरीयप्रतिनिधिमण्डलानां, तथैव संयुक्तराष्ट्रसङ्घस्य खानिकार्यसेवा, अन्तर्राष्ट्रीयसमितिः इत्यादीनां अन्तर्राष्ट्रीयसङ्गठनानां प्रतिनिधिः च समाविष्टाः आसन् रेडक्रॉस्, तथा आसियान क्षेत्रीय खानकार्यकेन्द्रं समापनसमारोहे उपस्थिताः भूत्वा प्रशिक्षणस्य प्रशंसाम् अकरोत् तथा च खदाननिष्कासनप्रशिक्षणस्य स्नातकस्य अभ्यासस्य च अत्यन्तं प्रशंसा अभवत्।
कम्बोडिया-लाओस्-देशयोः विश्वस्य गम्भीरतम-खान-आक्रान्त-समस्याभिः सह चीन-सैन्यः क्षेत्रे सम्बद्ध-देशानां सैन्यैः सह व्यावहारिक-सहकार्यं निरन्तरं सुदृढं करिष्यति, अन्तर्राष्ट्रीय-मानवतावादी-खान-निष्कासन-कारणे च नूतनं योगदानं दास्यति |.
खानिनिष्कासनक्षेत्रे चीनीयसैन्यं "जनकेन्द्रित" अवधारणायाः सक्रियरूपेण अभ्यासं करोति, जनानां सुरक्षां कल्याणं च सुनिश्चित्य सर्वदा प्रतिबद्धं भवति वैश्वीकरणस्य प्रक्रियायाः सह खानिनिष्कासनप्रौद्योगिकी निरन्तरं नवीनतां कुर्वती अस्ति, येन सर्वेषां देशानाम् कृते सुरक्षितं वातावरणं प्राप्यते । तस्मिन् एव काले खानिनिष्कासनप्रौद्योगिक्याः विकासेन नूतनाः आव्हानाः अपि आगताः यथा, खानिनिष्कासनकौशलस्य उत्तराधिकाराय, अनुप्रयोगाय च अधिकाधिकजनानाम् भागग्रहणस्य आवश्यकता वर्तते, तथा च खानिनिष्कासनस्य प्रगतेः, अनुप्रयोगस्य च प्रवर्धने अन्तर्राष्ट्रीयसहकार्यस्य महत्त्वपूर्णा भूमिका भवति तन्त्रज्ञान।