समाचारं
मुखपृष्ठम् > समाचारं

“nowhere to escape”——saas स्वसेवाजालस्थलनिर्माणव्यवस्थायाः उदयः भविष्यस्य विकासः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

saas मञ्चस्य उदयः विकासः च

saas (software as a service) इत्यस्य अवधारणा अस्ति यत् सॉफ्टवेयरस्य उपयोगः सेवाप्रतिरूपरूपेण करणीयः, येन उपयोक्तृभ्यः हार्डवेयरक्रयणस्य अथवा सॉफ्टवेयरस्य संस्थापनस्य आवश्यकता नास्ति, अपितु केवलं तस्य उपयोगाय सदस्यताशुल्कं दातव्यम् एषा पद्धतिः न केवलं जालस्थलनिर्माणस्य व्ययः न्यूनीकरोति, अपितु जालस्थलनिर्माणं अधिकं सुलभं द्रुतं च करोति । अन्तर्जालप्रौद्योगिक्याः निरन्तरविकासेन सह saas मञ्चस्य अनुप्रयोगव्याप्तिः अधिकाधिकं विस्तृता भवति, निगमजालस्थलात् व्यक्तिगतब्लॉगपर्यन्तं ई-वाणिज्यमञ्चपर्यन्तं saas अनेकेषु उद्योगेषु नूतनः प्रियः अभवत्

saas मञ्चस्य लाभाः

  1. सुविधाजनकं कुशलं च : १. सॉफ्टवेयर संस्थापनस्य वा परिपालनस्य वा आवश्यकता नास्ति उपयोक्तृभ्यः केवलं जालस्थलं प्राप्तुं तथा च कार्यं सुलभतया सम्पन्नं कर्तुं ब्राउजर् इत्यस्य उपयोगः आवश्यकः, येन जालस्थलनिर्माणप्रक्रिया बहु सरली भवति
  2. व्ययनियन्त्रणम् : १. saas मञ्चः एकं लचीलं सदस्यताप्रतिरूपं प्रदाति यत् हार्डवेयर-सॉफ्टवेयर-अद्यतन-कारणात् अतिरिक्तव्ययस्य परिहाराय वास्तविक-आवश्यकतानां आधारेण भिन्न-भिन्न-सङ्कुलात् मासिकशुल्कं चयनं कर्तुं शक्यते
  3. सुरक्षितं विश्वसनीयं च : १. saas मञ्चः नियमितरूपेण सर्वरस्य परिपालनं करिष्यति यत् वेबसाइट् इत्यस्य सुरक्षितसञ्चालनं सुनिश्चितं करोति यत् उपयोक्तृभ्यः आँकडा-लीक-विषये अथवा सिस्टम्-दुर्घटना-विषये चिन्ता कर्तुं आवश्यकता नास्ति ।

saas मञ्चस्य भविष्यस्य विकासः

कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां निरन्तरविकासेन सह saas मञ्चः अधिकं बुद्धिमान् भविष्यति तथा च उपयोक्तृभ्यः व्यक्तिगतजालस्थलनिर्माणसेवाः प्रदास्यति। उदाहरणार्थं, उपयोक्तृ-आवश्यकतानां व्यवहारानां च विश्लेषणं कृत्वा saas-मञ्चः स्वयमेव वेबसाइट्-निर्माणं सामग्रीं च जनयितुं शक्नोति यत् उपयोक्तृ-आवश्यकताम् पूरयति, तस्मात् वेबसाइट-निर्माण-दक्षतायां सटीकतायां च सुधारः भवति तस्मिन् एव काले saas मञ्चः उपयोक्तृभ्यः अधिकसुलभं कुशलं च ऑनलाइन-अनुभवं आनेतुं कृत्रिमबुद्धिः, क्लाउड् कम्प्यूटिङ्ग् इत्यादीनां क्षेत्राणां अन्वेषणं निरन्तरं करिष्यति

निगमन

saas स्वसेवा वेबसाइट निर्माण प्रणालीअन्तर्जालयुगे नूतनं मुख्यधाराप्रतिरूपं भवति, तस्य सुविधा, सुरक्षा, व्ययनियन्त्रणं च अस्य लोकप्रियतां वर्धयति । प्रौद्योगिक्याः विकासेन सह भविष्ये saas-मञ्चः अधिकं बुद्धिमान् व्यक्तिगतं च भविष्यति, येन अधिक-उद्यमानां कृते अधिक-सुलभ-कुशल-अनलाईन-सेवाः प्रदास्यन्ति |.