한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
saas स्वसेवा वेबसाइट निर्माण प्रणालीआकर्षणं अत्र अस्ति : १.
सर्वप्रथमं, एतत् उपयोक्तृभ्यः वेबसाइट् डिजाइनं, सामग्रीप्रबन्धनं, कार्यविस्तारं च कर्तुं सुलभं कर्तुं सरलं सहजं च अन्तरफलकं प्रदाति । भवन्तः तान्त्रिकविवरणं न स्पृशन् शीघ्रं स्वकीयं जालपुटं निर्मातुं संचालितुं च शक्नुवन्ति। द्वितीयं, saas प्रणाल्याः प्रायः प्लग-इन् तथा टेम्पलेट् इत्येतयोः धनं भवति यत् उपयोक्तृभ्यः वेबसाइट् निर्माणं शीघ्रं सम्पन्नं कर्तुं सहायकं भवति, तथा च विभिन्नानां कार्यात्मकमॉड्यूलानां समर्थनं करोति, यथा लेखाः, चित्राणि, विडियो इत्यादयः अस्य अर्थः अस्ति यत् प्रोग्रामिंग् अथवा डिजाइन-अनुभवं विना उपयोक्तारः अपि सहजतया स्वकीयं जालपुटं निर्मातुम् अर्हन्ति, येन वेबसाइट्-निर्माण-प्रक्रियायाः महती सरलता, कार्यक्षमतायाः च सुधारः भवति
saas स्वसेवा वेबसाइट निर्माण प्रणालीआवेदनस्य परिदृश्याः : १.
एकस्मिन् अर्थे .saas स्वसेवा वेबसाइट निर्माण प्रणालीअङ्कीययुगे एतत् उदयमानं "अन्तर्जाल उद्यमशीलता" इति साधनम् अस्ति । एतत् व्यक्तिभ्यः व्यवसायेभ्यः च स्वस्य ब्राण्ड्-प्रतिबिम्बं निर्मातुं, स्वस्य उत्पादानाम् सेवानां च प्रचारार्थं, अन्यैः सह संवादं कर्तुं च द्रुतं सुलभं च मार्गं प्रदाति ।
भविष्यस्य दृष्टिकोणः : १.
प्रौद्योगिक्याः निरन्तरविकासेन सह,saas स्वसेवा वेबसाइट निर्माण प्रणालीअग्रे अपि महत्त्वपूर्णां भूमिकां निर्वहति। भविष्ये इदं अधिकं सुविधाजनकं कार्यकुशलं च भविष्यति, विविधान् आवश्यकतान् पूर्तयितुं अधिकतया समर्थं भविष्यति, उपयोक्तृभ्यः अधिकपूर्णसमाधानं च प्रदास्यति ।