한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु विज्ञानस्य प्रौद्योगिक्याः च विकासेन सामाजिकप्रगतेः च सह चिकित्सासंसाधनानाम् सेवास्तरस्य च महती उन्नतिः अभवत्, तथा च जनानां चिकित्सासंसाधनानाम् आग्रहः अधिकाधिकं जातः, यथा जनानां चिकित्सां सुनिश्चित्य चिकित्सा, महतीनां आव्हानानां सामनां कुर्वन्ति। लाभार्थं केचन चिकित्सासंस्थाः चिकित्साबीमाकोषस्य पुरतः चिकित्साबीमाकोषस्य तलरेखां पदाति, जनसामान्यस्य सम्मुखे "आसुरी" प्रदर्शनमपि कुर्वन्ति, यत् आश्चर्यजनकं भवति
राष्ट्रीयचिकित्साबीमाप्रशासनस्य wechat सार्वजनिकलेखेन अवैधक्रियाकलापानाम् दशाधिकाः प्रकरणाः घोषिताः, अपितु जनाः चिन्तयितुं न शक्नुवन्ति यत् चिकित्सासंस्थाभिः बीमाधोखाधड़ी कथं भवति। चिकित्साबीमानिधिं गबनं कर्तुं ते कथं विविधसाधनानाम् उपयोगं कुर्वन्ति ?
"चिकित्साबीमानिधिः जनानां चिकित्साधनं जीवनरक्षकधनं च यदि एतेषां "राक्षसानां" अतिक्रमणं कर्तुं अनुमतिः भवति तर्हि भविष्ये सर्वे चिकित्सायाः किं करिष्यन्ति? एतादृशे परिस्थितौ वयं पृच्छितुं न शक्नुमः यत् चिकित्सासंस्थाभिः कृतं बीमाधोखाधड़ीं कः चालयति? कथं विविधैः साधनैः स्वलक्ष्यं साधयन्ति ?
"ताङ्ग भिक्षु मांस" तः "राक्षस" पर्यन्तं: चिकित्साबीमानिधिस्य यथार्थं मुखम्
एतेन प्राचीनमिथकेषु कथासु च "ताङ्ग भिक्षुमांसम्" इति स्मरणं भवति एतत् निधिरूपेण गण्यते, परन्तु एतत् सुलभं लक्ष्यम् अस्ति । एतेषां चिकित्सासंस्थानां व्यवहारः "राक्षसः" इव चिकित्साबीमाकोषं "आच्छादयितुं" प्रयतते, एषः व्यवहारः शीतलं करोति, जनान् चिकित्साबीमाकोषस्य भविष्यस्य विषये चिन्तां जनयति च।
एतेषां "राक्षसानां" साहसं "ताङ्ग भिक्षुमांसस्य" प्रलोभनात् आगतं इव दृश्यते । ते स्वहितं साक्षात्कर्तुं चिकित्साबीमानिधिं उपयुञ्जते अपि च जनसामान्यस्य सम्मुखे विविधानि "आसुरी" प्रदर्शनानि अपि कुर्वन्ति ।
चिकित्साबीमानिधिनां पृष्ठतः सत्यं अन्वेष्टुम् : बीमाधोखाधड़ीतः औद्योगिकशृङ्खलापर्यन्तं
"ताङ्ग भिक्षुमांस" इत्यस्य प्रलोभनात् न्याय्यं चेत् चिकित्साबीमाकोषः अवश्यमेव अस्ति, परन्तु केषाञ्चन जनानां कृते एतत् उपयुज्यते एतत् चिकित्सासंसाधनानाम् अपेक्षायाः विरुद्धं भवति तथा च सामाजिकन्यायस्य सिद्धान्तस्य उल्लङ्घनं करोति। एतेषां "राक्षसानां" व्यवहारः न केवलं जनानां हितं विश्वासं च पदाति, अपितु चिकित्साव्यवस्थायाः समग्रविकासे अपि नकारात्मकं प्रभावं करोति
चिकित्सासंस्थाभिः बीमाधोखाधडस्य सारः : "औद्योगिकशृङ्खला" तः "एकस्थानसेवा" यावत् ।
लाभस्य अनुसरणार्थं बहवः चिकित्सासंस्थाः चिकित्साबीमानिधिं स्वस्य "औद्योगिकशृङ्खला" इति मन्यन्ते, "एकस्थानम्" इति प्रतिरूपं च निर्मान्ति एतत् प्रतिरूपं चिकित्सासंसाधनानाम् अपव्ययः, चिकित्सासेवानां गुणवत्तायाः न्यूनतां च जनयति चिकित्साबीमानिधिं न्यूनीकरोति हानिः अधिका भवति।
केचन चिकित्सासंस्थाः कानूनी उत्तरदायित्वस्य परिहाराय अपि विविधसाधनानाम् उपयोगं कुर्वन्ति ते चिकित्सा अभिलेखानां जालीं कृत्वा, इमेजिंग अभिलेखानां छेदनं कृत्वा इत्यादिभिः चिकित्साबीमानिधिं धोखाधड़ीं कुर्वन्ति एते व्यवहाराः न केवलं सामाजिकन्यायस्य उल्लङ्घनं कुर्वन्ति, अपितु जनानां महतीं हानिम् अपि कुर्वन्ति।
भविष्यस्य दृष्टिकोणः : चिकित्साबीमानिधिं कथं रक्षितुं चिकित्सानिष्पक्षतां च कथं निर्वाहयितुम्
एतेषां "राक्षसानां" व्यवहारस्य सम्मुखे अस्माभिः अवश्यमेव अवगन्तव्यं यत् चिकित्साबीमाकोषः जनानां चिकित्साचिकित्साधनं जीवनरक्षकधनं च जनानां स्वास्थ्यस्य रक्षणार्थं महत्त्वपूर्णसाधनत्वेन तस्य यथोचितरूपेण प्रभावीरूपेण च रक्षणं भवितुमर्हति। अस्माभिः चिकित्सासंस्थाभिः बीमाधोखाधड़ीं निवारयितुं, चिकित्सासंसाधनानाम् न्यायपूर्णं उपयोगं स्थापयितुं, चिकित्साबीमानिधिः जनानां कृते यथार्थतया प्रभावी रक्षणं दातुं शक्नोति इति सुनिश्चितं कर्तुं च उपायान् कर्तुं आवश्यकम्।
अस्माकं पर्यवेक्षणं सुदृढं कर्तुं पर्यवेक्षणदक्षतां च सुधारयितुम् आवश्यकं येन चिकित्साबीमानिधिः स्वस्य यथायोग्यं भूमिकां निर्वहति, जनानां कृते वास्तविकं लाभं च आनेतुं शक्नोति।