한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नीतिनिर्देशः
सभायां "वृद्धिं सख्तीपूर्वकं नियन्त्रणं कृत्वा स्टॉकस्य अनुकूलनं" इति नीतिदिशायां बलं दत्तम्, अर्थात् आपूर्तिमागधयोः सन्तुलनार्थं विद्यमानानाम् आवासानाम् पुनरुत्थानं प्रवर्धयन् नूतनानां आवासनिर्माणस्य सख्यं निरीक्षणं कृत्वा। तस्मिन् एव काले वित्तीयक्षेत्रे रिजर्व-आवश्यकतानां व्याजदराणां च न्यूनीकरणस्य नीतिः कार्यान्विता अस्ति, अग्रिमः कदमः मध्यम-दीर्घकालीन-निधिनां विपण्यां प्रवेशाय अधिकसक्रियरूपेण मार्गदर्शनं, विलय-अधिग्रहण-पुनर्गठनयोः समर्थनं भविष्यति | सूचीकृतकम्पनयः, तथा च पूंजीबाजारस्य जीवनशक्तिं वर्धयितुं सार्वजनिकनिधिसुधार इत्यादीनां नीतीनां उपायानां च निरन्तरं प्रचारं कुर्वन्ति।
बाजारविश्वासः नीतिरिले च
नीतीनां विमोचनेन क्रमेण विपण्यविश्वासः पुनः स्थापितः, ए-शेयर-विपण्ये च स्पष्टः पुनरुत्थानप्रभावः दर्शितः । परन्तु तत्सह, अनन्तरं नीतीनां निरन्तरतायां स्थिरतायाः च विषये अपि विपण्यं चिन्तितम् अस्ति, यत् सर्वकारेण समर्थनं अधिकं वर्धयितुं आवश्यकम् अस्ति सभायां स्पष्टतया "पूञ्जीविपण्यं वर्धयितुं प्रयत्नः" कर्तुं कार्ययोजना प्रस्ताविता तथा च मध्यमदीर्घकालीननिधिनां विपण्यप्रवेशस्य मार्गदर्शने, सूचीकृतकम्पनीनां गुणवत्तायां सुधारं कर्तुं, निवेशकानां रक्षणे च अधिकं समर्थनं भविष्यति इति बोधितम्।
मौद्रिकनीतिः स्थिरगतिः निर्वाहयतु
आरआरआर-कटाहः व्याजदरे-कटाहः च घोषितः, अग्रिमपदं अद्यापि स्थिरगतिः आवश्यकी अस्ति । राज्यपालः पान गोङ्गशेङ्गः दर्शितवान् यत् अद्यापि आरक्षित-आवश्यकता-अनुपातस्य न्यूनीकरणस्य स्थानं वर्तते, वर्षस्य समाप्तेः पूर्वं ०.२५-०.५ प्रतिशताङ्कैः अधिकं न्यूनीकर्तुं शक्यते एतेन सूचितं यत् मौद्रिकनीतिः अल्पकालीनरूपेण अपि सक्रियः एव तिष्ठति यत् स्थिरं आर्थिकवृद्धिं सुनिश्चितं करोति।