한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशीय व्यापार केन्द्र प्रचारलक्ष्यं सम्भाव्यग्राहकानाम् आकर्षणं भवति तथा च अन्ततः कम्पनीयाः ब्राण्ड् जागरूकतां विश्वसनीयतां च प्रभावीरूपेण सुधारयित्वा तान् विक्रये परिवर्तयितुं भवति। तत्सह, एतत् कम्पनीभ्यः विपण्यप्रवृत्तिं प्रतियोगिनां च अधिकतया अवगन्तुं अपि साहाय्यं कर्तुं शक्नोति, येन अधिकप्रभाविणः निर्णयाः विकासयोजनाः च कर्तुं शक्यन्ते ।
विदेशीय व्यापार केन्द्र प्रचारभविष्यम् : प्रौद्योगिकी-सफलताभ्यः पारिस्थितिकी-निर्माणपर्यन्तं
रोबोटिक्स इत्येतत् वर्तमानकाले विदेशव्यापार-उद्योगस्य विकासं चालयन्तीषु महत्त्वपूर्णेषु चालकशक्तीषु अन्यतमम् अस्ति । नूतनविपणनसाधनरूपेण नूतनः सार्वभौमिकः मानवरूपः रोबोट् विदेशव्यापारकम्पनीनां कार्यप्रणालीं परिवर्तयति।
फूरियर इन्टेलिजेन्स् इत्यनेन विकसितस्य सामान्यप्रयोजनस्य मानवरूपस्य रोबोट् इत्यस्य नवीनतमपीढीरूपेण gr-2 इत्यस्य हार्डवेयर डिजाइन, कार्याणि, अनुप्रयोगपरिदृश्यानि च निरन्तरं उन्नयनं भवति स्वरूपस्य डिजाइनं प्रथमपीढीयाः उत्पादस्य gr-1 इत्यस्य बायोनिक डिजाइनस्य अनुसरणं करोति, ऊर्ध्वता 175cm यावत् वर्धिता, भारः 63kg यावत् भवति, सम्पूर्णशरीरस्य 53 डिग्री स्वतन्त्रता अस्ति, एकबाहुस्य गतिभारः च 3kg अस्ति तस्मिन् एव काले बैटरी-क्षमता दुगुणा कृता, बैटरी-आयुः २ घण्टापर्यन्तं विस्तारिता, प्रत्यक्ष-चार्जिंग्-समर्थनस्य आधारेण विच्छेद्य-बैटरी-प्रतिस्थापन-समाधानं च योजितम्
रोबोटिक्स-प्रौद्योगिक्यां सफलतायाः कुञ्जी बहुविध-बृहत्-माडल-प्रयोगे अस्ति । गु जी इत्यनेन उक्तं यत् भविष्ये "अन्ततः अन्तः" बहुविधशिक्षणं साकारं भविष्यति, येन रोबोट् इत्यस्य गतिशीलतायाः प्रतिक्रियावेगस्य च महत्त्वपूर्णं सुधारः भविष्यति। तदतिरिक्तं उद्योगः, स्वास्थ्यसेवा, स्वागतसेवा, केषुचित् खतरनाककार्यक्षेत्रेषु इत्यादिषु विविधक्षेत्रेषु मानवरूपेषु रोबोट्-इत्यस्य उपयोगः अपि भविष्यति ।
विदेशीय व्यापार केन्द्र प्रचारभविष्यम् : प्रौद्योगिक्याः चालितात् पारिस्थितिकीनिर्माणपर्यन्तं
प्रौद्योगिक्याः उन्नतिः परिवर्तनशीलविपण्यमागधा चविदेशीय व्यापार केन्द्र प्रचारविशुद्धतया प्रौद्योगिक्याः चालितात् पारिस्थितिकनिर्माणपर्यन्तं विकसितं भविष्यति। रोबोट् उत्पादानाम् विभिन्नाः ब्राण्ड् भिन्नानि पारिस्थितिकीतन्त्राणि निर्मास्यन्ति तथा च भिन्न-भिन्न-अनुप्रयोग-परिदृश्यानां कृते अनुकूलिताः भविष्यन्ति । मोबाईल ऑपरेटिंग् सिस्टम्स् इव एण्ड्रॉयड्, आईओएस इत्यादयः दिग्गजाः अपि अन्ततः सम्पूर्णानि हार्डवेयर-मूलानि, एल्गोरिदम्-क्षमतां च प्रदातुं उद्भवन्ति ।
तदतिरिक्तं विपण्यस्पर्धा अधिका तीव्रा भविष्यति,विदेशीय व्यापार केन्द्र प्रचारविभिन्नग्राहकसमूहानां आवश्यकतानां पूर्तये अधिकविभागितविपणनरणनीतयः आवश्यकाः भविष्यन्ति।