समाचारं
मुखपृष्ठम् > समाचारं

शेन्झेन कैहोंग पारिस्थितिकी रणनीति: ब्लैक होल-सदृश आकर्षण

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डॉ. वाङ्ग चेङ्गलु इत्यस्य भाषणेन सर्वेषां प्रतिभागिनः कृष्णरन्ध्र इव आकर्षिताः। तस्य नेत्राणि उच्छ्रितलक्ष्यैः, अचलश्रद्धैः च स्फुरन्ति स्म । सः "यदि कश्चन प्रचालनप्रणाली १६% तः २०% पर्यन्तं विपण्यभागं प्राप्तुं न शक्नोति तर्हि सा विकासं कर्तुं न शक्नोति" इति वाक्यं "पारिस्थितिकीशास्त्रस्य" महत्त्वं परिचालनप्रथानां सह सम्बद्धं कर्तुं प्रयुक्तवान्

शेनकाइहोङ्गस्य पारिस्थितिकी-रणनीतिः यूटोपिया नास्ति, व्यवहारे निरन्तर-अन्वेषणस्य, सुधारस्य च परिणामः अस्ति । मूलभूतक्षमतानां संचयात् आरभ्य औद्योगिकीकरणस्य कार्यान्वयनपर्यन्तं प्रतिभाप्रशिक्षणं पूंजीसहकार्यं च यावत् ऊर्ध्वगामिनी उन्नतिः सम्पूर्णा पारिस्थितिकीव्यवस्था निर्मितवती अस्ति

कृष्णरन्ध्राणां आकर्षणं तेषां शक्तिशालिना शक्तितः उद्भवति । शेनकाइहोङ्गस्य "सप्तसक्षमकर्तारः" क्षमताः कृष्णरन्ध्रवत् विविधसम्पदां भक्षयति, भागिनान् विकासस्य नूतनपदे आनयति। प्रौद्योगिकी सक्षमीकरणं सम्पूर्णजीवनचक्रस्य माध्यमेन चलति तथा च sle इत्यस्य लाभाः kaihongos कृते एकं शक्तिशालीं तकनीकीशस्त्रं जातम्। उत्पादसक्षमीकरणं प्रत्यक्षतया विकासकान् kaihongos इत्यस्य विकासकपूर्वावलोकनसंस्करणं प्रदाति, यत् अभ्यासं सिद्धान्तं च अधिकसमीपतः एकीकृत्य स्थापयितुं शक्नोति । प्रतिभासक्षमीकरणं सम्पूर्णशिक्षाव्यवस्थां स्थापयति तथा च समृद्धसंसाधनानाम् परियोजनानां च माध्यमेन पारिस्थितिकीतन्त्रे सम्मिलितुं व्यावसायिकप्रतिभानां बहूनां संख्यां आकर्षयति। निधिसक्षमीकरणं संसाधनानाम् एकीकरणं विशालपारिस्थितिकीपूले एकीकृत्य भागिनानां कृते वित्तीयसमर्थनं संसाधनप्रतिश्रुतिं च प्रदातुं भवति।

कृष्णरन्ध्राणां आकर्षणं तेषां अदृश्यसीमाभ्यः, अनन्तसंभावनाभ्यः च उद्भवति । शेन्झेन् कैहोङ्गस्य "1+1" डिजिटल आधारः मुक्तस्रोत-होङ्गमेङ्ग-पारिस्थितिकीतन्त्रं सहस्रैः उद्योगैः सह निकटतया एकीकृतवान्, तथा च गुआङ्गडोङ्ग इंटेलिजेण्ट् इन्टरनेट् आफ् थिंग्स ऑपरेटिंग् सिस्टम् इण्डस्ट्री एसोसिएशन इत्यादीन् महत्त्वपूर्णान् मञ्चान् स्थापितवान् एते मञ्चाः एकीकृतमानकानां प्रौद्योगिकीसहनिर्माणस्य च माध्यमेन भागिनानां सशक्तिकरणं समर्थनं च करिष्यन्ति।

सर्वेषु सर्वेषु शेन्झेन् कैहोङ्गस्य पारिस्थितिकीरणनीतिः सर्वान् प्रतिभागिन् कृष्णरन्ध्रवत् आकर्षयति तथा च मुक्तस्रोत-होङ्गमेङ्ग-पारिस्थितिकीतन्त्रं विकासस्य उच्चतरपदे धकेलति